________________ agresstatesterasdarshatransciates लीजयशेखरसूरिविरचितं श्रीनलबमनप्तीच्यविजय PlacestakesidereverRANSARACategaonle KE सरतार्थ:- पवित्रात्मा नल: तीर्थकराणां नलयात्रां कारयामासा तथा गुरुणां गुणिनां च सेवाम् अकरोत् / / 889 / / ગુજરાતી:- વળી પવિત્ર આત્માવાળાનલરાજાએ તીર્થકરોની રથયાત્રા કરી, તેમ ગુરુમહારાજોની તથા ગુણીજનોની હમેશાં સેવા 3. // 888 // हिन्दी:- फिर पवित्र आत्मावाले नलराजाने तीर्थंकरों की रथयात्रा की वैसे गुरुमहाराजाओं की और गुणीजनों की हमेशा सेवा की। // 889 // मराठी:- नंतर पवित्र आत्मा असलेल्या नलराजाने तीर्थकरांची रथयात्रा केली, तसेच गुरु महाराजांची आणि गुणी लोकांची नेहमी सेवा केली.॥८८९|| A English - Then this pious soul, King Nal, went on a pilgrimage on his chariot to all sacred spots. He used to always, serve priest and virtous and meritorious men wholehearstedly. श्रावकाणां च वात्सल्यमतुल्यं विदधेऽनिशम्॥ सर्वत्राऽप्यकरोन्मान्यमार्हतं स्वं च शासनम् // 890 // य:- अनिशं श्रावकाणाम् अतुल्यं वात्सल्यं विदधे। सर्वत्र आईतं शासनं स्वं शासनं च मान्यम् अकरोत् // 890 // ॐ विवरणम:- न विद्यते निशा यस्मिन् कर्मणि यथा स्यात् तथा अनिशं सततं श्रावकाणाम् न विद्यते तुल्यं यस्य तद् अतुल्यं निरुपम - वत्सलस्य भाव: वात्सल्यं विदधे चक्रे / सर्वत्र अर्हतामिदम् आईतं जैनं शासनं स्वं शासनं च मान्यम् अकरोत।।८९०॥ सरलार्य:- सः नलः सततं श्रावकाणां वात्सल्यमकरोत् / तथा सर्वत्र आर्हतं शासनं स्वशासनं च मान्यम् अकरोत्॥८९०।। . આ ગુજરાતી - વળી તેણે હમેશાં શ્રાવકોનું અનુપમ વાત્સલ્ય કરવા માંડયું, અને સર્વ જગાએ તીર્થંકર પ્રભુનું તથા પોતાનું પણ આ शासनमान्य थु.॥८con