________________ Newstatestantrasparendarshades जीजयशेखरसूरिविरचितं श्रीनलावणायन्सीच्यारिणम् asanteststresentaneshwarashtra " हिन्दी :- फिर वह हमेशा श्रावकों का अनुपम वात्सल्य करने लगे और सभी जगह उन्होंने तीर्थंकर प्रभु का और अपना शासन भी मान्य कराया // 890 // g मराठी:- नंतर तो नेहमीश्रावकांचे अनुपम वात्सल्य करू लागला आणि त्याने सर्व ठिकाणी तीर्थकर प्रभंचे आणि स्वत:चे शासन त्याने मान्य करावयास लावले. // 890 / / English :- King Nal began treating his subjects with foundness and parental love. He also began worshipping the Trithankars of every sacred spot and also made his law and order, known around. पुष्कराख्यः सुतो भैम्या जातोऽध्यैताखिला: कलाः॥ प्राप्तोऽथ यौवनावस्थां राज्यश्रीवरणोचिताम् // 891 // अन्वय:- भैम्या: पुष्कराख्यः सुतः जातः / स: अखिला: कला: अध्येता अथ राज्यश्रीवरणोचितां यौवनावस्थां प्राप // 891 // विवरणम्:- भीमस्यापत्यं स्त्री भैमी, तस्याः भैम्या: भीमराजपुत्र्या: दमयन्त्याः पुष्करः आख्या यस्य सः पुष्कराख्यः पुष्करनामा सतः पुत्रः जातः अजायता स: अखिला: कला: अध्यैत अशिक्षत। अथ अनन्तरं राज्यस्य श्री: राज्यश्री: राज्यश्रियाः वरणराज्यश्रीवरणमा राज्यश्रीवरणस्य उचिताराज्यश्रीवरणोचिता,तांराज्यश्रीवरणोचितांयून:भाव: यौवनमा यौवनस्य अवस्था यौवनावस्था, तां यौवनावस्थां प्राप्तः, प्राप्तताम् // 89 // र सरलार्थ:- अब दमयन्त्याः पुष्करनामा पुत्रः अजायत / स सकला: कला: अपठत् / राज्यश्रीवरणानुक्ला यौवनावस्थां च प्राप्नोत् // 891 // ગુજરાતી :- પછી દમયંતીને પુષ્કર નામનો પુત્ર થયો, તથા તણે સર્વ કલાઓનો અભ્યાસ કર્યો અને તે રાજ્યલક્ષ્મી ભોગવવાને ઉચિત એવું યૌવન પામો.૮૯૧ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust