________________ Needseasesaxsesveeds श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARASIRECTORSeasesease SteeIEEEEEE ललो जायापती तौ च, तत्रानंदवशंवदौ॥ कदाचिज्नलकेलीभि * रन्वभूतां परं सुखं // 107 // . अन्यय:- तत:तौ जायापती कदाचित् तत्र आनन्दवशंवदौ जलकेलीभिः परं सुखम् अन्वभूताम्॥१०७॥ विवरणम् :- ततः तदनन्तरं तौ जाया च पतिश्च जायापती जम्पती दम्पती कदाचित् तत्र आनन्देन वशं वदत: इति आनन्दवशंवदौ, जले केल्य: जलकेल्य: ताभि: जलकेलीभि: वारिक्रीडाभिः परं सुखं अन्वभूताम्॥१०७॥ सरलार्य :- ततः तौ च दम्पती नलदमवन्त्यो कदाचित् तत्र हर्षेण वारिक्रीडाभिः परं सुरवम् अन्वभूताम् // 107 // ને ગુજરાતી:- પછીતે બન્ને પતિ-પત્ની જલક્રીડા આદિથી પરમ સુખનો અનુભવ લેવા લાગ્યા. 10 हिन्दी :- फिर उसके बाद ये दोनो पति-पत्नी किसी समय वहाँ आनंदित हो कर जलक्रीडाद्वारा परमसुख का अनुभव लेने लगे // 107 // मराठी:- नंतर ते दोघे पति-पत्नी, नल-दमयन्ती केव्हां केव्हां जलक्रीडा करून परमसुख अनुभवू लागले. // 107 / / English - Then both husband and wife for some-time with utmost happiness played in the swimming pool. दोलांदोलनलीलाभिः, कदाचन चिखेलतुः॥ दमयंत्या: स्फुरद्रत्न * कुंडले इव कर्णगे॥१०८॥ अन्वय :- कदाचन दमयन्त्याः कर्णगे स्फुरद्रत्नकुण्डले इव दोलान्दोलनलीलाभि: चिखेलतुः॥१०॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust