SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ HREPPERSPIRRORDPRASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saareedasTRIBaavedase करदन लालाभिः समुद्रत विवरणम :- कदाचन दमयन्त्याः काँगच्छतः इति कर्णगे। स्फुरन्ति रत्नानि ययोः ते स्फुरद्रले। स्फुरद्रत्ने च ते कुण्डले च। स्फरदरत्नकुण्डले इव दोलया आन्दोलनानि दोलान्दोलनानि दोलान्योलनानां लीला: दोलान्दोलनलीला: ताभिः दोलन्दोलनलीलाभि: दोलान्दोलनक्रीडाभिः / चिखेलतुः अखेलताम् // 10 // सरलार्थ :- कदाचन दमयन्त्याः कर्णो स्फुरद्रत्नकुण्डले इव दोलान्दोलनक्रीडाभिः अवेलताम् / / 108 // ગજરાતી:- (૧ળી) કોઇ વખતે દમયંતીના કણમાં રહેલાં ચળકતાં રત્નોવાળાં કુંડળોની પેઠે, તેઓ બન્ને હીંચોળામાં ઝુલવાની લીલા વડે ક્રીડા કરવા લાગ્યા. I108 हिन्दी.. (फिर) किसी समय दमयंती के कानों में स्थित चमकते हुए रत्नोवाले कुंडल के समान वे दम्पती झुले पर झुलने की लीला द्वारा क्रीडा करने लगे // 108 // मराठी.. केव्हां केव्हां ते दोघेही दमयन्तीच्या कानात तेजस्वी रत्नांची कुंडले जसे हेलकावे घेऊन क्रीडा करतात. त्याप्रमाणे ओके घेऊन क्रीडा करीत असत. // 108 / / English - Then just as the shining diamond ear-rings in the ears of Damyanti, they both togethers started swinging on the swing. 卐yyyyy परस्परविभूषार्थ, स्पर्धया तौ जुगुंफतुः॥ कदाचित्पुष्पशृंगारं, तद्ज्ञावारामिकाविव // 10 // .. कदाचित तौ स्पर्धया परस्परविभूषार्थ तद्ज्ञौआरामिको इव पुष्पशृङ्गरं जुगुम्फतुः॥१०९॥ .. कदाचित तौ दम्पती जाया च पतिश्च, स्पर्धया परस्परस्य विभूषा परस्परविभूषा-परस्परविभूषायै इदं अन्योन्यम्। अलङ्कत विभूषयितुं इत्यर्थः तद् जानीत: इति तज्ज्ञौ निष्णातौ आरामिको उद्यानपालको श्व पुष्पाणां शृणारं पुष्पशृङ्गारं पुष्पमालादिकं विभूषणं जुगुम्फतु: जग्रन्थतुः॥१०॥
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy