SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ PRASHTRaousewidesprasada श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Waraupadavardaspaduvansasurvey सरलार्थ :- कदाचित् तौ दम्पती स्पर्पया परस्परं विभूषयितुं निष्णाती उवानपालको इव पुष्पशृङ्गारं जवन्धतुः / / 109 / / ગુજરાતી :- કોઈ વખતે તેઓ બન્ને સ્પર્ધાથી, એકબીજાને શોભાવવા માટે, ને કળાના જાણકાર શાલીની પેઠે પુણોનો શણગાર मुंबतात.[२०४॥ हिन्दी :- कभी वे दोनो स्पर्धा से, एकदूसरों को सुशोभित करने के लिए, कला के जानकार माली के समान पुष्पमाला फूल गूंथते थे // 10 // मराठी :- . कपी कपी ते दोघे स्पने, एकमेकांना शोभविण्यासाठी, जाणकार असलेल्या माळ्या प्रमाणे अनेक प्रकारचे फुलांचे शृंगार (अलंकार) गुंफित होते. // 109|| English - Then they would sometimes have a competition to decorate eachother just as a professional gardener threads up the flowers. 55555555555555態 अदीव्यतां कदाप्यौः , पणीकृत्य च कौतुकं॥ कदाचिच्चक्रतुः काव्य-दिव्यैरन्योन्यवर्णनं // 11 // अन्वय :. कदा अपि पणीकृत्य अक्षैः कौतुकम् अदीव्यतां कदाचित् दिव्यैः काव्यैः अन्योन्यवर्णनं चक्रतुः॥११०॥ विवरणम् :- कदा अपि अपणं पणं कृत्वा पणीकृत्य शपथीकृत्य / अझैः पाशै: कोतुकम् अदीव्यतां अक्रीडताम् / कदाचित् दिव्यैः मनोहरैः काव्यैः अन्योन्यस्य परस्परस्य वर्णनं अन्योन्यवर्णनं चक्रतुः अकुरुताम् // 11 // सरलार्य :- कदा अपि शपथीकृत्य पाशै: कौतुकम् अक्रीहतां कदाचिद दिव्यैः काव्यैः परस्परस्य वर्णनं अकुरुताम् / / 110 / / ગુજરાતી અર્થ:- (૧ળી) કોઈ વખત તેઓ બન્ને (પરસ્પર) કૌતુકપૂર્વક પાસાઓ વડે જુગાર રમતા હતા, તથા કોઇક વાર મનોહર કાવ્યોની રચના વડે એકબીજનું વર્ણન કરતા હતા. 110
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy