________________ PRASHTRaousewidesprasada श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Waraupadavardaspaduvansasurvey सरलार्थ :- कदाचित् तौ दम्पती स्पर्पया परस्परं विभूषयितुं निष्णाती उवानपालको इव पुष्पशृङ्गारं जवन्धतुः / / 109 / / ગુજરાતી :- કોઈ વખતે તેઓ બન્ને સ્પર્ધાથી, એકબીજાને શોભાવવા માટે, ને કળાના જાણકાર શાલીની પેઠે પુણોનો શણગાર मुंबतात.[२०४॥ हिन्दी :- कभी वे दोनो स्पर्धा से, एकदूसरों को सुशोभित करने के लिए, कला के जानकार माली के समान पुष्पमाला फूल गूंथते थे // 10 // मराठी :- . कपी कपी ते दोघे स्पने, एकमेकांना शोभविण्यासाठी, जाणकार असलेल्या माळ्या प्रमाणे अनेक प्रकारचे फुलांचे शृंगार (अलंकार) गुंफित होते. // 109|| English - Then they would sometimes have a competition to decorate eachother just as a professional gardener threads up the flowers. 55555555555555態 अदीव्यतां कदाप्यौः , पणीकृत्य च कौतुकं॥ कदाचिच्चक्रतुः काव्य-दिव्यैरन्योन्यवर्णनं // 11 // अन्वय :. कदा अपि पणीकृत्य अक्षैः कौतुकम् अदीव्यतां कदाचित् दिव्यैः काव्यैः अन्योन्यवर्णनं चक्रतुः॥११०॥ विवरणम् :- कदा अपि अपणं पणं कृत्वा पणीकृत्य शपथीकृत्य / अझैः पाशै: कोतुकम् अदीव्यतां अक्रीडताम् / कदाचित् दिव्यैः मनोहरैः काव्यैः अन्योन्यस्य परस्परस्य वर्णनं अन्योन्यवर्णनं चक्रतुः अकुरुताम् // 11 // सरलार्य :- कदा अपि शपथीकृत्य पाशै: कौतुकम् अक्रीहतां कदाचिद दिव्यैः काव्यैः परस्परस्य वर्णनं अकुरुताम् / / 110 / / ગુજરાતી અર્થ:- (૧ળી) કોઈ વખત તેઓ બન્ને (પરસ્પર) કૌતુકપૂર્વક પાસાઓ વડે જુગાર રમતા હતા, તથા કોઇક વાર મનોહર કાવ્યોની રચના વડે એકબીજનું વર્ણન કરતા હતા. 110