________________ ORIES ARRIAnastasweets श्रीजयशेस्वारसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MARRINTENTRANSARANASATISere ગુજરાતી:- તો પણ અતિ રોકી રાખવાથી અત્યન્ત લાઘવતાથી આંખના ખૂણામાં રહેલાં તૃણને જેમ કાઢે, તેમ તેણે પોતાની આ આંગળીથી તેણીના વક્ષસ્થલને સ્પર્શ કર્યો.૮૫૮ हिन्दी:- तो भी अतिशय आग्रह करने पर अत्यंत कुशलता से आँखो में रहे हुए तृण को जैसे निकालते हैं उस प्रकार से उसने अपनी उंगली से उसके वक्षस्थलको स्पर्श किया। // 858 // मराठी:- तरीपण अतिशय आवाह केल्यामुळे त्या कुब्जाने होळयात गेलेला गवताचा कण काढावा. त्याप्रमाणे अतिशय हलक्या हाताने दमयन्तीच्या वक्षःस्थळाला (छातीला) स्पर्श केला.।।८५८॥ English - Then just as one delicately taken off particle from the eye, in the same way, Damyanti gets herself touched by the huynch-back. Then just as the greenery increases and shoots, shoot out with the commecement of the monsoons in the same way, she experienced horripilation. EFFERELESEURSELF तस्य तावत्यपि स्पर्श तनुर्भेम्या: क्षणादभूत्।। जीमूतजलसम्पर्कान्नवोद्भिन्नाङ्करेव भूः // 859 // अन्वयः तस्य तावति स्पर्श अपि भैम्या: तनुः क्षणात् जीमूतजलसमपर्कात् नवोद्भिन्नाकुरा भूः इव अभूत् // 859 // विवरणम: तस्य कुब्जस्य तावति अत्यल्पीयसि स्पर्श सति अपि भीमस्यापत्यं स्त्री भैमी भीमतनुजा, तस्याः भैम्या: भीमतनुजाया: धमयन्त्या: तनुः शरीरं क्षणात् वारीणां वाहक: जीमूतः मेघः। जीमूतस्य जलं जीमूतजलम् / जीमूतजलस्य सम्पर्क: जीमूतजलसम्पर्कः, तस्मात् जीमूतजलसम्पति मेघोदकसंस्पर्शाद नवा: उभिन्ना: अङ्करा: यस्यांसानवोद्भिन्ननवाङ्करा भूः भूमिः इव समुचिन्नपुलका अभूत् // 859 // न सरलार्थ:- तस्व कुजस्थ अहल्या अत्यल्पीयसि स्पर्श सत्वपि दमयन्त्याः शरीरं मेयजलस्पर्शत अद्धिमनवारा भूमिरिव समुद्धिमपुलकं (रोमाञ्चितम्) अमूत् / / 859 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust