SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ P Ja owergrsanswergreezeras श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARABusandrvansseudrvangaseng जातस्य हि ध्रुवं मृत्यु - रकृतार्थस्य तद्भयम्। . आजन्मपरमाईत्या:, कृतार्थायास्तु तन में // 361 // 5 अन्वय:- जातस्य हि मृत्युः ध्रुवं अस्ति / अकृतार्थस्य तद्भयं अस्तु। आजन्मपरमाहत्या: कृतार्थाया: मे तद् न अस्ति // 36 // ॐ विवरणम् :- जातस्य उत्पन्नस्य लब्धजन्मन: हि मृत्यु: मरणं ध्रुवं निश्चितम् अस्ति। कृत: अर्थ: येन सः कृतार्थ: न कृतार्थ: अकृतार्थ: तस्य अकृतार्थस्य अकृतकृत्यस्य नरस्य तस्मात् मरणात् भयं तद्भयम् अस्तु / किन्तु जन्मनः आरभ्य आजन्मा अर्हत: इयम् आर्हती। परमा चासी आर्हती च परमाहती तस्याः परमाहत्या: अर्हतः परमभक्तायाः तथा कृतः अर्थ: यया सा कृतार्था तस्याः कृतार्थायाः कृतकृत्याया: मे मम तद् मृत्युभयं न अस्तु // 36 // पसरलार्थ :- उत्पन्नस्य हि मरणं निश्चितं अस्ति / अकृतकृत्यस्य मरणाभवम् अस्तु / किन्तु अर्हतः परमभक्तायाः कृतकृत्याचा: मम मृत्युभयं न अस्ति / / 361|| રાજરાતી:- (હ રાક્ષસી) જન્મેલા પ્રાણી માટે મરણ તો ખરેખર નિશ્રીત જ છે. પણ જે માણસે પોતાનું કાર્ય સાધેલું નથી, તેને - મૃત્યુનો ભય હોય છે. પરંતુ હું તો છેક જન્મથી માંડીને જૈન ધર્મનું આરાધના કરવાથી ઉતાર્થ થયેલી છું, માટે મરણનો ભય નથી. दी:- (हे राक्षस!) जन्म पाये हुए प्राणिओं के लिए मौत तो निश्चय ही आनेवाली है, परंतु जिस मनुष्यने अपना कार्य सिद्ध नही किया हो, उसे मृत्यु का भय है, लेकिन मैं आजन्म से जैनधर्म की आराधना करके कृतार्थ हो गयी हूँ। इसलिए मुझे मृत्यु का कोई भय नहीं है // 361 // मराठी :- (हे राक्षसां) जन्मलेल्या प्राण्याला मरण हे निश्चितच आहे, परंतु ज्या मानवाने स्वत:चे कार्य भाष्य केले नाही त्याला मृत्यूचे भव असते. परंतु मी तर जन्मापासून जैनधर्माची आराधना केल्यामुळे कृतार्थ झाली आहे, म्हणून मला मरणाचे भव नाही. 1361 // 16 English:- She says that every mortal being is bound and has to experience death. A being who hasn't accomplished his deeds, will surely be afraid of death, but she who has from birth, worshipped Lord Jineshwar and is satisfed in her religious deed. is not at all afraid of facing death. g tasir
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy