________________ PROGRORISRORISROSARORISSA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARAHASReviewSANBROTHA विवरणम् :- तवा तस्मिन्समबे अहो। सहवृत्तं सुवृत्तम् इति शोभनो वरो वृतः। इति उच्चैः स्वरैः वीप्सया विरुक्तया पुन: पुन: वक्ता कथयतांजनानां ककुभ: आशा: प्रतिशम्दयन् निनादयन् कः अपि अनिर्वचनीय: कोलाहल: अभूत् बभूव अभवद // // सरलार्य :- तस्मिन् समये अहो / सुवृत्तम् इति ऊवैः स्वरैः दिकळया वदतां जनानां ककुभः प्रतिशब्दवन क: अपि अपूर्वः कोलाहल: अभवत् // 19 // ગુજરાતી:- અહો! આ દમયંતી પોતાની ઇચ્છાથી યોગ્ય વરને વરી છે, એમ તે વખતે મોટેથી બોલતા લોકોનો, દિશાઓને . तो ( मास) insaagam. // 6 // हिन्दी अर्थ - आहा। दमयंतीने स्वेच्छानुसार योग्य वर चुना है, ऐसे उच्च स्वर में कहते हुए लोगों का, चारों दिशाओं में गुंजता हुआ कोई (आश्चर्यकारक) कोलाहल होने लगा। // 69 // मराठी :- अहाहा / दमयंतीने स्वइच्छेनुसार योग्य नवरा निवडला आहे. असा उच्च स्वरात पुन्हा कोलाहल करणाचा लोकांनी आपल्या कोलाहलाने दहाही दिशा टुमदुमुन टाकल्या. // 69|| English :- There was a big din and an uproar in all directions when Damyanti chose her proper suitor as per her choice. अत्रान्तरे विकोशासिः, कृष्णराजो नलं प्रति॥ जगाद सुभगम्मन्यः, शूरम्मन्यश्च मानयुक्॥७०॥ अन्वय:- अत्रान्तरे सुभगम्मन्य: शूरम्मन्यश्च मानयुक् विकोशासि: कृष्णराज: नलं प्रति जगाद // 7 // विवरणम :- अत्रान्तरे अस्मिन एव समये आत्मानं सुभगं मन्यते ऽसौ सुभमन्य: सुन्दरम्मन्य: आत्मानं शूरं मन्यते ऽसौशूरम्मन्यः FFEEEEEEEEEEEE