________________ ORIGHERARMSANRAINSASARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Recausesegossessed . चमानेनअहङ्कारेण युज्यतेमानयुक्अभिमानशाली अहवारी कोशात विगत: विकोश: असि:खशः यस्य सः विकोशासि: कोशरहितखड्गहस्त: कृष्णश्चासौ राजा च कृष्णराज: नलं प्रति जगाव अवदत् // 70 // सरलार्थ :- अस्मिश्लेव समये सुभगम्मन्यः श्रम्मन्यश्व मानवुक अहङ्कारयुतः विगतकोशासिः कृष्णराजः नलं प्रति अवदत् / / 7 // ગુજરાતી:- એવામાં કૃષ્ણરાજનામનો રાજમાનમાંથી તલવાર કાઢીને, પોતાને સૌભાગ્યવાન તથા શૂરવીર માનતો અભિમાનથી नवरा बनेपाबायो),७०॥ जनहिन्दी :- इतने में कृष्णराज नामक राजाम्यान में से तलवार निकालकर खुद को सौभाग्यवान और शूरवीर मानकर अभिमान से नलराजा से कहने लगा कि, // 70 // मराठी:- इतक्यात स्वत:ला भाग्यवान व श्रवीर समजणारा अभिमानी कृष्णराजाम्यानातून तलवार कादन नलराजाला म्हणाला. 110011 English :- Just then a king named Krishnaraj came forward and taking out the sword from the scabbard and calling himself as a brave and a fortunate king called out to king Nal. दमयन्तीयमुखोळ, भो भो नलन लभ्यते॥ योग्यो भर्ताहमेवास्याः , सीताया इव राघवः / / 71 // FR अन्वय:- भो भो नल! इयं दमयन्ती उखोढुं न लभ्यते / अस्याः अहं योग्य: भर्ता सीताया इव राघवः // 7 // विवरणम् :- भो भो नल / इयं दमयंती उद्योढुं परिणेतुं न लभ्यते / यत: अस्याः वमयन्त्याः अहं योग्य: भर्ता पति: अस्मि / रघो: Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.