________________ HANrshantereasednesdabase श्रीजयशेस्वरसूरिविरचितं श्रीनलदमयन्तीचरिश Paneeserelaterateseverestlerg DC विवरणम:- तदा तस्मिन् समये नल: आश्रिता: आसताम् दूरे तिष्ठन्तु / सुजनस्य भाव: सौजन्यम् / सौजन्यस्य अतिशय: सौजन्यातिशयः, तस्मात् सौजन्यातिशयात् अतीव सुजनत्वात् द्विषः शत्रून् अपि दानं च सम्मानश्च सम्भाष: च तैः दानसम्मानसम्भाषैः दानेन संभानेन मधुरवचनेन च तोषयामास समतोषयत् / नल: आश्रितान् इव शत्रूनपि अतोषयत् // 886 // सरलार्थ:- तदा नल: आश्रिता: तु दरे तिष्ठन्तु आश्रितान् अतोषयत् एव परं दानेन संमानेन मधुरभाषणेन च शनपि अतोषयत् // 886 // Dર ગરાતી:-તે વખતે નલરાજાએ, પોતાના આશ્રિતો તો એક બાજુ રહ્યા, પરંતુ પોતાની અતિ સજજનતાથી શત્રુઓને પણ દાન, સન્માન તથા મીઠાં વચનોથી સંતુષ્ટ કર્યા.૮૮૬ हिन्दी:- उस समय नलराजाने अपने आश्रितो को तो छोडो लेकिन अपनी अति सज्जनता से शत्रुओं को भी दान, सन्मान और मीठे वचन से संतुष्ट किया। / / 886 // न मराठी:- तेव्हा नलराजाने आपल्या आश्रितांना तर दान, सन्मान आणि मधुर वचनांनी संतुष्ट केले. पण शनां सुखा दान, . सन्मान आणि मधुर वचनाने संतुष्ठ केले. / / 886 // English :- At that time Nal not only spoke kind words, distrubuted wealth and gave utmost respect and love, to his own supporters adn well-wishers, but also to his enemies. . किमुच्यतेऽस्य सौजन्यमसामान्या वदान्यता॥ कूबरोऽपि कृतो येन पूर्ववत् यौवराज्यभाक्॥८८७॥ ने अन्यय:- अस्य सौजन्यम् असामान्या वदान्यता च किमुच्यते। येन कूबरः अपि पूर्ववत् यौवराज्यभाक् कृतः। * P.P. Ac. Gunratrasuri M.S. Jun Gun Aaradhak Trust