________________ OSASARASANATA SARASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीयरित्र BARBARAB888000 राजाङ्गजा जगादेवं, अद्रे जानासि किंनमे॥ वपुस्तुषारसम्भार - भीरुकं तद् व्रजाग्रतः॥५॥ अन्यय:- * राजानजा एवं जगाव-भट्टे मे धपुस्तुषारसम्भारभीरुकंन जानासि किं तद् अग्रत: ब्रज // 57 // . विवरण:- अशात् जायते इति अङ्गजा। राज्ञः अङ्गजा राजाङ्गजा राजपुत्री दमयन्ती एवं जगाद अवादीन अवदत्-भद्रे | मे मम वपुः शरीरंतुषाराणां सम्भार तुचारसम्भारः/तुषारसम्भारात्भीरुकंकातरं बिभ्यवतुषारसम्भारभीरुकंजलबिन्दुसमूहकातरं मजानासि किंबोधसि किं ततेोन कारणेन अग्रत: व्रज गच्छ॥५७॥ सरलार्य :- राजपुत्री दमयन्ती एवं अवदत्-हे भने / मम शरीरं जलबिन्दुसमूहात् भवशीलं अस्ति तद् त्वं न जानासि किं तेन कारणेन अवात: गच्छ||७|| ગુજરાતી:- (નારે છે રાજકુમારી દાંતી એ બોલી કે, હે ભતું શું નથી જાણતી કે મારું શરીર બરફના સમૂહથી ડરનારું छ, भाटे तुं 1100 20.0490 हिन्दी :- (तब) राजकुमारी दमयंती बोली कि, हे भद्रे ! तू क्या नहीं जानती कि मेरा यह शरीर बर्फ के समूहसे डरनेवाला है, इसलिए तू आगे चल.॥५७|| मराठी:- (तेव्हां) ती राजकुमारी दमयंती म्हणाली की, हे भद्रे / जाणत नाही काय? की माझे हे शरीर बर्फीला घाबरणारे आहे, म्हणून तू पुढे हो. // 57| English : At this, Princess Damyanti said to the chambarmaid, that she does'nt know that, her body will get frightened of an assemblage of ice, so she tells her to walk ahead. FRELESELFVELLEHELE LIFLEELFALFELSELFUFF माह