SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ORE SEASONS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् RAHARASHTRA तथा कृत्वाथ सा स्माह, कौशाम्बीशोऽयमीश्वरि॥ निजागनिर्जिसानङ्गः, किं न ते हरते मनः // 58 // अन्यथ:- अथ तथा कृत्वा सा आह स्व। हे ईश्वरि / निजागनिर्जितानङ्गः कौशाम्बीश: अयं ते मन: नहरते किं? // 58 // विधारणम् :- अध्य तथा कृत्या अग्रे गत्या सा भद्रा आहे अधीति स्म हे ईश्वरि / निजस्य अङ्गं शरीरं निजाङ्गम् / निजाङ्गेन निर्जित: अनाः कामदेव: येन सः निजाजनिर्जितानाः कौशम्ख्या: ईश: कौशाम्बीश: अयं ते तव मन: हवयं नहरते किम् // 18 // सरलार्य:-अब सा भद्रा अवो गत्वा ब्रवीति स्म हे ईश्वरि / येन स्वशरीरेण कामदेवः जित: सोऽवं कौशाम्बीश: तव मन: न हरते किम्? // 58 // ગળતી:- પછી તેમ કરીને, એટલે આગળ ચાલીનેપ્રતીહારી બોલી કે, હે સ્વામિની!પોતાના શરીરથી જેણે કામદેવને પણ છતેલો છે, એવો આ કોશાંબી નગરીનો રાજા છું તારું મન હરતો નથી? 58 हिन्दी:- फिर वैसा कर के,याने आगे चलकर वह प्रतिहारी (दासी) बोली कि, हे स्वामिनी। अपने शरीर से जिसने कामदेव को भी जीता है, ऐसा यह कोशांबी नगरी का राजा क्या तेरा मन नहीं हरता है? // 58 // मराठी:-. मग तसे करून, म्हणजे पुढे चालून ती प्रतिहारी (दासी) म्हणाली की, हे स्वामिनि ज्याने स्वत:च्या शरीराने कामदेवाला जिंकले आहे, असा हा कोशांदीनगरीचा राजा काय तुझे मन हरण करीत नाही? / / 58 // English - Then walking ahead, the chambarmaid Introduced her to a king from Koshabi and told her that even Cupid was speechless in front of his beauty. Then she asked Damyanti if, he has won her heart, and is willing to marry him. AAKAKKUKAKAKKARATE उवाच भैमी भनेऽसौ, वरमाला वृताभवत्॥ तत् श्रुत्वाबोधि भद्रास्य, निरासोऽन्योक्तिरेव हि // 59 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy