________________ ORMPHASIRPRASHASANSARASHd श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WadyaseverazessorsensusaRPSENTS अथोचे साग्रतो गत्वा, देवि / सारस्वतेश्वरम् // महेन्द्रं वृणु काश्मीर - केदारेषु चिखेलिषुः // 56 // अन्यय :- * अथ सा अग्रत: गत्वा ऊचे हे देवि ! काश्मीरकेदारेषु चिखेलिषुः सारस्वतेश्वर महेन्द्रं वृण॥५६॥ विवरण:-अथ सा प्रतीहारी अग्रत: गत्वा प्रजित्वा ऊचे अवोचत् अकथयत हे देवि ! काश्मीरस्य केदाराणि उपवनानि उद्यानानि क्षेत्राणि वा काश्मीरकेदाराणि तेषु काश्मीरकेदारेषु खेलितुरन्तुं इच्छु:चिखेलिषुः काश्मीरकेदारेषुरन्तुमिच्छु: असिचेत् सरस्वत्या: इमे सारस्वता: विद्वांसः सारस्वताना ईश्वरः सारस्वतेश्वरः तं सारस्वतेश्वरं विद्वत्पुङ्गवं महेन्द्रं वृणु वरयस्व॥५६॥ - सरलार्थ :- अब सा प्रतिहारी अवत: गत्वा अवोचत् हे देवि / यदि त्वं काश्मीरोयानेषु रन्तुं इच्छुः असि तर्हि विद्वत्पुनवं एनं महेन्द्रं वृणु // 56 // અને ગુજરાતી:-પછીતે પ્રતિહારીએ આગળ ચાલી કહ્યું કે, હે દેવી!કાશમીરદેશના બગીચાઓમાં તારી કીડા કરવાની ઈચ્છા હોય તો વિકાનોમાં શિરોમણિ એવા આ મહેંદ્ર નામના રાજાને વર.પદા 卐 हिन्दी :- फिर वह प्रतिहारी आगे चलकर कहती है कि, हे देवी! काश्मीर देश के बागो में जो तेरी क्रीडा करने की इच्छा हो तो विद्वानो में शिरोमणि ऐसे महेंद्र नामक राजा सेतू शादी कर // 56 // 卐मराठी अर्थ:- जंतर ती प्रतिहारी समोर चाल्न म्हणाली की, हे देवि / तुझी काश्मीरदेशाच्या बगीचात क्रीडा करण्याची इच्छा असेल तर विद्वानात शिरोमणि अशा महेंद्र नावाच्या राजाचात् स्वीकार कर. // 56 // English - Then the chambarmaid went ahead and greeting her as a goddess introduced Damyanti to a king from Kashmir, named Mahendra who was the best among the most learned men. He had huge gardens too. She continues, that if Damyanti has a wish to play and pass her leisure time, in there gardens, then she might as well marry the king. PasswouTRAPPSusandassodevenduIROINT Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.