________________ ORNSSBrazsshoprasad श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHereusereesBasevag English :- Then just as Krishanraj's splendour of the face fell off, he thought to himself that this Damyanti is not an ordinary woman, nor her to be husband is an ordinary being. HELFELFELETELEFFFFFFFFFFLF ततस्तं क्षमयामास, कृष्णराज: प्रशांतधीः॥ नलोऽप्यपूजयत्तं च, संतो हि सुकृतप्रिया:॥८३॥ अन्यथ :- तत: प्रशान्तधी: कृष्णराज:तं क्षमयामास / नल: अपि तमपूजयत् / सन्त: हि सुकृतप्रियाः सन्ति // 8 // विवरणम् :- ततः तदनन्तरं प्रशान्ता धी: यस्य सः प्रशान्तधी: शान्तबुद्धिः, कृष्णश्चासौ राजाच कृष्णराज: तं नलनृपं क्षमयामास अक्षाम्यत्। नल: नपः अपि तं कृष्णराजमपूजयत् सदकारयत् तथाहि सन्त: सज्नना: शोभनानि कृतानि सुकृतानि सत्कार्याणि / सुकृतानि प्रियाणि येषां ते सुकृतप्रिया: सत्कार्यप्रिया: भवन्ति // 8 // सरलार्थ :- तदनन्तरं प्रशान्तमति: कृष्णराजः तं नलनृपं क्षमयामास - नलनृपः अपि तं कृष्णराजं सदकारवत् तथाहि सज्जना: सत्कार्यप्रिवाः भवन्ति / / 83|| ગુજરાતી અર્થ:-પછી શાંતીપૂર્વક કૃષણરાજેનલરાજની ક્ષમા માગી અને તેમણે પણ તેનો આદરસત્કાર કર્યો, કારણ કે સંતપુરુષો ઉત્તમ કાર્યોને ચાહનારા હોય છે..૮૩ हिन्दी :- बाद में विनम्रतापूर्वक कृष्णराजा ने नलराजा से क्षमायाचना कि एवं उन्होनें भी उनका सत्कार किया, क्यों कि सज्जन पुरूषों का चित्त उत्तम कार्यों से प्रसन्न हो जाता है / / 8 / / मराठी:- नंतर शांततेने कृष्णराजाने नलाराजा कडे क्षमा मागितली आणि नलराजाने पण त्याचा आदरसत्कार केला, कारण सज्जन पुरुषांस सत्कार्ये प्रिय असतात.।।८३|| English - Then the cool-minded Krishnaraj asked for forgivenes. And just as good men grant forgireness when it is asked for, Nal too forgave him and felicitated him in great style. PP.AC. Gunratnasun M.S. JunGanAaradinarMust