________________ PROGRAMIRPRISPRAP श्रीजयशंग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Novdocussodespressorseedss मन्त्र्यूचे हुण्डिकैषा किं भूयो भूय: स्वविस्मृतिः॥ . . साक्षान्मा नाट्यमप्येतन्मस्था: स्वस्थानमास्थताम् // 781 // 卐 अन्वयः- मन्त्री ऊचे - हुण्डिक! एषा भूय: भूय: स्वविस्मृति: किम्? नाट्यमपि एतत् साक्षात् मा मंस्था:। स्वस्थानमास्यताम् 55FEBER ॐ विवरणम्:- मन्त्री ऊचे अभिदधे हुण्डिका तव एषाभूयः भूयः पुन: पुन: स्वस्य विस्मृति: विस्मरणं स्वविस्मृति: स्वविस्मरणं किम्। एतत् नाट्यं नाटकं वर्तते एतत् साक्षात् सत्यं मा.मंस्था: मा मन्यस्व / स्वस्थ स्थानं स्वस्थानम् आस्यताम् उपविश्यताम्।।७८१॥ सरलार्थ:- मन्त्री अब्रवीत् - हुण्डिका तव एषा भ्यः भ्य: स्व विस्मृतिः कथम्? एतद् नाटकं साक्षात् मा मंस्थाः / स्वस्थानम् आस्थताम् // 781 // ને ગુજરાતી - ત્યારે મંત્રી બોલ્યો કે, હે હુંડિકા આ તને વારંવાર શું વિસ્મૃતિ થાય છે? આ નાટકને તું સાક્ષાત નહીં માન અને તારાં સ્થાન પર તું બેસી જા.૭૮૧ हिन्दी :- तब मंत्री कहता है कि, “हे हुंडिका तुझे यह बार-बार क्या विस्मृति हो रही है? इस नाटक को तू हकीकत मत समझ और अपने स्थान पर बैठ जा"||७८१॥ 卐 मराठी :- तेव्हा मंत्री म्हणाला की, "हे इंडिका। तुला स्वत:ची पुन्हा पुन्हा विस्मृति का होत आहे? हे नाटक आहे. खरे आहे असे 卐 समज्जको. तुझ्या जागेवर बैस."||७८१|| ., English :- At this the minister stood up and asked Hundick as to why does he forget that this is only a play and not a real life happening so he asks Hundick to take his seat and be quiet. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust