________________ .... wer murar - - -- Angoorwwseware श्रीजग्रशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MandassagessagavantasvssiAPATI RasESSES क्षुधाकशला: शार्दूला:, दृषदोऽपि जिघत्सवः / / . . नांतिकेऽप्यभवंस्तस्याः, कृशानोरिव भीरवः // 327 // अन्वय:- कृशानो: इव भीरव: क्षुधाकशला: दृषदः अपि जिघत्सव: शार्दूला: कृशानो: इव तस्या: अन्तिके अपि नाभवन् / विवरणम् :- कृशानुः हुताशन: तस्मात् कृशानो: अने:इव भीरख: यथा भीरव: अग्नेः समीपमप्यागन्तुं न शवनुवन्ति तथा क्षधया कशला: भीषणा: क्षुधाकशलाः, दृषदःप्रस्तरान् अपि अत्तुम् इच्छव: जिघत्सव:शार्दूला: सिंहा: तस्याः दमयन्त्या अन्तिके समीपे अपिन अभवन् // 327 // सरलार्थ :- अोः इव भीरवः क्षुपया भयङ्कराः प्रस्तरानुपलानपि खादितुमिच्छवः सिंहा: अ :इव तस्याः दमयन्त्याः भयेन तस्याः समीपेऽपि नाऽभवन। नाऽऽसन।।३२७|| . ગુજરાતી:- જાણે પત્થરોને પણ તોડીને ખાઇ જવાની ઇચ્છા કરતા અને ભુખથી ભયંકર બનેલા સિંહો પણ અગ્નિસરણી એવી તે દમયંતીથી જાણે ડરી ગયા હોય તેમ તેણીની નજીક પણ આવી શક્યા નહીં. 32aaaa हिन्दी:- मानो पत्थरों को भी तोडकर खा जानेकी इच्छा करते हो ऐसे भूखसे व्याकुल शेर भी अग्नि जैसी उस दमयंती से डर कर उसके नजदीक भी आ नही सके // 327 / / मराठी:- जणू काही दगडाला पण तोड्न खाऊन टाकण्याची इच्छा करणारे भुकेने भयंकर बनलेले सिंह पण त्या अद्विसमान अश्या दमयंतीला जणू काय भिऊन तिच्याजवळही येऊ शकले नाही.॥३२७|| English - The lion who is straying around in search of food is so hungry, that he is even capable of breaking the stones and having them. But as he sees Damyanti he is overcome with fright as she is a mass of fire blazing in brightness. MastatusdasensuserNASANATANTRussuremar_ 292ausamsu T HARVARMEResham OFFFFFFFFFFFFE