SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ SREPVogwwenguNAMOUSPOSISAMRAVश्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRPAARRESSprepareduserAPATRA Sisas smiling and bright as the moon. And just as the splendour and the inagnificence of the moonsoons, the breast seems so flexible and so flabby. आताम्रनयनापाङ्ग- पाणिपादरदच्छदा।। कङ्केल्लितरुशाखेव, प्रोल्लसन्नवपल्लवा॥४४॥ अन्धय:- प्रोल्लसन्नवपल्लवा कल्लितरुशाखेव आताम्रनयनापाङ्गपाणिपादरवच्छवा दमयन्ती मण्डप समागच्छत् // 4 // विवरणम् :- नवाक्षतेपलवाश्च नवपल्लवा: प्रोल्लसन्तः प्रकर्षेणउल्लसन्त: नवपल्लया: नवकिसलयानियस्यांसाप्रोल्लसन्नवपल्लवा कळेलिश्चासौ तरुश्च कङ्केलितरु: कङ्केलितरोःशाखा कद्वेलितरुशाखा अशोकवृक्षशाखा इव आसमन्तात् सामं आता नयनयोः अपाङ्गे नयनापाने: नयनापाङ्गेच पाणी च हस्तौच पादौ चरणौच रवच्छेदौ औष्ठौच एतेषां समाहार: नयनापाङ्गपाणिपादरदच्छदम् / आतानं नयनापाङ्गपाणिपावरवच्छदं यस्याः सा आताम्रनयनापाङ्गपाणिपावरवच्या दमयन्तीमण्डपं समागमत् // 4 // सरलार्य :- यथा प्रोल्लसद्धिः आताप्रैः नवकिसलयः अशोकतरुशाखा शोभते तथैव आसमन्तात् ताः नवनापापाणिपादोहे: विराजमाना दमयन्ती सभामण्डपं समागमत् // 44 // ગુજરાતી:- પ્રગટપણે જેના નવીન કુંપળો વિસ્તાર પામેલાં છે, એવી અશોકવૃક્ષની શાખાની પેઠે લાલ રંગના આંબોના છેડા, वाय, पयायो ना,॥४४॥ हिन्दी :- प्रकट रूपसे विस्तारित है नये अंकुर जिसमें ऐसी अशोकवृक्ष की शाखा के समान लाल रंग की है जिसकी आंखो.की किनारी, हाथ, पैर और दांत जिसके ऐसी, // 44 // मराठी:- नुकत्याच प्रकट झालेल्या लाल लाल नवीन अशी अशोकवृक्षाच्या शाखेप्रमाणे जिच्या डोळ्याचा कहा लाल आहे, तसेच हात, पाव आणि ओठ ही लाल आहेत. अशी ती // 44|| settes
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy