SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ arenePRANAMARNATARREARS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRATIRSANRARANASI पूर्णेन्दुः पूर्णमासीव, हर्वपूरोज्ज्वलानना॥ वर्षाश्रीरिव सुस्निग्ध- समुन्नतपयोधरा॥४३॥ अन्वय :- पूर्णेन्दु: पूर्णमासीव हर्षपूरोज्ज्वलानना सुस्निग्ध-समुन्नतपयोधरा वर्णाश्री: श्व सुस्निग्धसमुन्नत पयोधरा दमयन्तीमण्डपं समागमत् // 43 // विवरण :- पूर्णः इन्दुः चन्द्रः यस्यां सा पुर्णेन्दुः पूर्णचन्द्रा। पूर्ण: मास: यस्यां सा पूर्णमासी पौर्णिमा इव हर्षस्य आनन्दस्य पूरः हर्षपूरः / हर्षपूरेण उज्ज्वलं आननं यस्याः सा हर्षपूरोज्वलानना- आनन्दपूरविकसन्मुखी, सुष्ठ स्निग्धा: सुस्निग्धाः, सुस्निग्धाश्च ते समुन्नताश्च सुस्निग्धसमुन्नता: पयोधरा: मेघा: यस्यां सा सुस्निग्धसमुन्नतपयोधरा वर्षायाः श्री: वर्षाश्री: श्व सष्ठ स्निग्धौ सुस्निग्धौ। सुस्निग्धौ च तौ समुन्नतौच सुस्निग्धसमुन्नतौ। सस्निग्धसमुन्नतौ पयोधरौ स्तनौ यस्याः सा सुस्निग्धसमुन्नतपयोधरा सुस्निग्ध- समुन्नत - स्तना वमयन्ती मण्डपं समागमत् // 4 // सरलार्थ :- वथा पूर्णेन्दुः पौर्णिमा तदैव हर्षेण उज्ज्वलानना, यथा वर्तते / वर्षाश्री: समुन्नतसुस्निग्धमेया वर्तते / तथा सुस्निग्धसमुन्नतस्तना दमयन्ती मण्डपं समागमत् / ગુજરાતી :- સંપૂર્ણ ચંદ્રવાળી પૂનમની પેઠે હર્ષના સમૂહથી ઉજજવલ મુખવાળી, વર્ષાકાળના વાદળોની જેમ શોભતા ઉન્નત સાનોવાળી દમયની સભામંડપમાં આવી..૪૩ हिन्दी :- पूनम के संपूर्ण चंद्रसमान हर्ष के समूह से उज्ज्वल मुखवाली, वर्षाकाल के बादलों के समान उन्नत स्तनोवाली दमयन्ती सभामंडप में आ पहुंची // 43 // मराठी :- ज्या प्रमाणे पौर्णिमा पूर्ण चन्द्रामुळे हर्षभरित व उज्ज्वलानना दिसते त्या प्रमाणे हर्षभराने प्रफुल्लित मुख झालेली व वर्षाऋतूची शोभा ज्या प्रमाणे आकाशात उंचावर चढलेल्या स्निग्ध मेयांनी खुलुन दिसते त्या प्रमाणे उठावदार स्निग्य स्तनांनी शोभून दिसणारी दमवन्ती स्वयंवर मंडपात आली. // 43 // A English :- Just as on the full-moon day, the moon seems so bright, in the same way Damyanti enters the hall NEPSES सार Jun Gun Aaradhak Trust P.P.AC.Gunratnasurr M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy