________________ arenePRANAMARNATARREARS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRATIRSANRARANASI पूर्णेन्दुः पूर्णमासीव, हर्वपूरोज्ज्वलानना॥ वर्षाश्रीरिव सुस्निग्ध- समुन्नतपयोधरा॥४३॥ अन्वय :- पूर्णेन्दु: पूर्णमासीव हर्षपूरोज्ज्वलानना सुस्निग्ध-समुन्नतपयोधरा वर्णाश्री: श्व सुस्निग्धसमुन्नत पयोधरा दमयन्तीमण्डपं समागमत् // 43 // विवरण :- पूर्णः इन्दुः चन्द्रः यस्यां सा पुर्णेन्दुः पूर्णचन्द्रा। पूर्ण: मास: यस्यां सा पूर्णमासी पौर्णिमा इव हर्षस्य आनन्दस्य पूरः हर्षपूरः / हर्षपूरेण उज्ज्वलं आननं यस्याः सा हर्षपूरोज्वलानना- आनन्दपूरविकसन्मुखी, सुष्ठ स्निग्धा: सुस्निग्धाः, सुस्निग्धाश्च ते समुन्नताश्च सुस्निग्धसमुन्नता: पयोधरा: मेघा: यस्यां सा सुस्निग्धसमुन्नतपयोधरा वर्षायाः श्री: वर्षाश्री: श्व सष्ठ स्निग्धौ सुस्निग्धौ। सुस्निग्धौ च तौ समुन्नतौच सुस्निग्धसमुन्नतौ। सस्निग्धसमुन्नतौ पयोधरौ स्तनौ यस्याः सा सुस्निग्धसमुन्नतपयोधरा सुस्निग्ध- समुन्नत - स्तना वमयन्ती मण्डपं समागमत् // 4 // सरलार्थ :- वथा पूर्णेन्दुः पौर्णिमा तदैव हर्षेण उज्ज्वलानना, यथा वर्तते / वर्षाश्री: समुन्नतसुस्निग्धमेया वर्तते / तथा सुस्निग्धसमुन्नतस्तना दमयन्ती मण्डपं समागमत् / ગુજરાતી :- સંપૂર્ણ ચંદ્રવાળી પૂનમની પેઠે હર્ષના સમૂહથી ઉજજવલ મુખવાળી, વર્ષાકાળના વાદળોની જેમ શોભતા ઉન્નત સાનોવાળી દમયની સભામંડપમાં આવી..૪૩ हिन्दी :- पूनम के संपूर्ण चंद्रसमान हर्ष के समूह से उज्ज्वल मुखवाली, वर्षाकाल के बादलों के समान उन्नत स्तनोवाली दमयन्ती सभामंडप में आ पहुंची // 43 // मराठी :- ज्या प्रमाणे पौर्णिमा पूर्ण चन्द्रामुळे हर्षभरित व उज्ज्वलानना दिसते त्या प्रमाणे हर्षभराने प्रफुल्लित मुख झालेली व वर्षाऋतूची शोभा ज्या प्रमाणे आकाशात उंचावर चढलेल्या स्निग्ध मेयांनी खुलुन दिसते त्या प्रमाणे उठावदार स्निग्य स्तनांनी शोभून दिसणारी दमवन्ती स्वयंवर मंडपात आली. // 43 // A English :- Just as on the full-moon day, the moon seems so bright, in the same way Damyanti enters the hall NEPSES सार Jun Gun Aaradhak Trust P.P.AC.Gunratnasurr M.S.