________________ INSAASANARASTRAMAN श्रीजयशेखरसूरिविरचितं श्रीनलदषयन्तीचरित्रम् SARKANPUReseseartTION दध्यौ खात्र स्थिताया मे, नाहनिम्बार्चनं विना॥ पय:पानमपि श्रेष्ठं, किं पुन: फलभोजनम्॥३७५॥ :- सा दध्यौ अत्र स्थिताया मे अहंबिम्बानं विना पयःपानं अपि न श्रेष्ठ पुन: फलभोजनं किम्? // 375 // . विवरणम् :- सा दमयन्ती दध्यौ अध्यायत् अत्र गिरिकन्दरे स्थिताया: मे मम अर्हतः बिम्बं अहविम्बं अर्हद्दिम्बस्य अर्चनं पूजनं आईबिम्बार्चनं विना पयस: जलस्य पानं पयःपान जलपानमपि न श्रेष्ठ नं उचितमा पुन: फलस्य भोजनं फलभोजनं किम्?॥३७॥ भरलार्य :- सा दमयन्ती व्यचारवत्-अत्र स्थितावा मम जिनप्रतिमार्चवं विना जलपानं अपि न श्रेष्ठं पुन: फलभोजनं किम्? / / 375|| ગુજરાતી:- પછી તે વિચારવા લાગી કે, અહીં રહેતાં જિનપ્રતિમાનું પૂજન કર્યા વિના જલપાન કરવું મારે માટે યોગ્ય નથી, ત્યારે ફળોનો આહાર કરવાની તો વાત જ શી કરવી? ૩૭પા : કે :पुहिन्दी :- फिर वह सोचने लगी कि, यहाँ रहते हुए मेरे लिए जिनप्रतिमा की पूजा किये बिना जलपान करना भी योग्य नही है तो, फलाहार कैसे किया जा सकता है? // 375 // नसठी:- नंतर ती विचार करू लागली की, येथे राहत असतांना मला जिनप्रतिमेचे पूजन केल्याशिवाय जलपान करणे सुखा योग्य नाही, तर मग फलाहाराबद्दल काय सांगावे? ||375|| Tenglish :- Then she thought to herself that if she dwells here then she cannot touch water until she does the puja and customary rites to Lord Jineshwar. Then where does the question of having fruits arise. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust