SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ORNSRCANATRISAwarendrapare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Myadarsawazssagasenarsensusardroing तत्रासौ भरतार्धस्य, स्वामी तावदजायत / / स्तंभं च चालयामास, द्वयं संवदति स्म तत् // 210 // अन्वय:- तत्र असौ तावत् भरतार्धस्य स्वामी अजायत / स्तम्भं च चालयामास तत् वयं संवदति स्म // 210 // विवरणम् :- तत्र तस्मिन् नगरे असौनल: तावत् प्रथमं भरतस्य अर्ध भरतार्धम् / भरतार्थस्य स्वामी अजायत अजनि। स्तम्भं च चालयामास अचालयत् / तत् द्वयं संवदति स्म परस्परम् अनुकूलम् अस्ति // 21 // सरलार्थ :- तत्र असौ नलः प्रथमं भरतार्पस्य स्वामी अजायत स्तम्भं च चालयामास / तत् द्रवं परस्परम् अनुकुलम् अस्ति / / 210 // ગુજરાતી:- તેમાં આનલરાજા અર્ધા ભરતખંડનો રાજા તો થયો, તેમણે આ સ્તંભને પણ ચલાયમાન કર્યો, એ રીતે તે બન્ને વાતો તો મળતી આવી. 210 हिन्दी :- तब वह नलराजा अर्ध भरत खंड का राजालो बना, और उसने उस स्तंभ को भी पुन:स्थापित किया, इसी तरह उसे दोनों बातें भी मिली // 210 // मराठी:- त्यात नलराजा अर्थ भरतखंडाचा महाराजा झाला, त्याने स्तंभ उखड्न स्थापित केला. ह्या दोन्ही गोष्टी मिळतात. li૨૧ના English - So in this way King Nal experienced both the benefits, one is to be the King of the half of Bharatschetra and the second is to uproot the great pillar and keep it back in the place. इदचकमसंवादिनले जीवत्यपीहयत॥ . अभवत् कोशलापुर्या, कूबरः पृथिवीश्वरः // 21 // अन्वय :- इदं च एकम् असंवादि। यत् नले जीवति अपि इह कोशलापुर्या कूबर; पृथ्वीश्वरः अभवत् // 21 // विवरणम् :- इवं च एकम् असंवादि प्रतिकूलं आस्ते। यत नले जीवति सति अपि इह अस्या कोशलापुर्या कूबरः पृथ्ळ्या ईश्वरः पृथ्वीश्वरः अभवत् अभूत् बभूव // 21 // PP.AC.Gunratnasuri.M.S. Jun Gun Aaradnak tres
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy