________________ omsRASHTRANTERATORSHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARASHTRAITARBASARASHTRA ऊचतुस्तौ सयोग्योऽयं, यस्यासि त्वं प्रसेषी॥ ततस्तदैव चैत्यान्त-नीत्वा ताभ्यामदीक्षि सः॥५६७॥ अन्वय :- तो ऊचतुः यस्य त्वं प्रसेदुषी असि स अयं योग्यः / तत: तवा एव चैत्यान्त: नीत्या ताभ्यां स: अदीक्षि॥५६७॥ विवरणम् :- सौ साधू ऊचतः अवदताम् - यस्य पिङ्गलस्य त्वं प्रसेदुषी प्रसन्ना असि। सः पिछल: अयं संयमयोग्यः अस्ति ततः तदनन्तरंतवा एव तस्मिन् एव समये चैत्यस्य अन्त: चैत्यान्त: मन्दिरान्तः नीत्वा ताभ्यांमुनिवराभ्यां स: पिङ्गल: अदीक्षि // 567 // सरलार्थ :- तो साप अवदताम् - वस्य पिछलस्व त्वं प्रसन्ना असि / सः पिगल: संयमयोग्यः अस्ति। तस्मिन्नेव समये देवालयान्तः. नीत्वा ताभ्यां मुनिवराभ्यां स: अदीक्षिा५६७|| ગુજરાતી:- ત્યારે તે બન્ને સાધુઓએ કહ્યું કે, જેના પર તમો કૃપાવંત થયા છો, તે યોગ્ય છે પછી તે જ વખતે તેઓએ તેને ચત્રમાં લઈ જઈને દીક્ષા આપી.પ૬૭ हिन्दी :- तब उन दोनो साधुओने कहा, कि, "जिस पर आप कृपावंत हो, वह योग्य ही है।" फिर उसी वक्त उन्होंने उसे मंदिर में ले जाकर दीक्षा दी। मराठी :- तेव्हा ते दोन्ही साय म्हणाले- "ज्याच्यावर त् प्रसन्न आहेस तो हा संयम घेण्याला योग्यच आहे." असे म्हणून लगेच त्यांनी त्याला देवळात नेऊन दीक्षा दिली.||५६७|| English - Then the two monks replied that if Damyanti has turned compassionate towards the man then it is proper to help him renounce the world. So they took him to the nearby temple and made him a monk. P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust