SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ORIGHTINARAINEReadevside श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NRNESIANPRASANSORIANRAISEN सरलार्य :- नलम अनुसरन्ती दमयन्ती कवरेण औच्यत / त्वं मवा प्ते जितासि मा वाहि। मम अन्तः पुरं प्रविश / / 17 / / ગુજરાતી:- હનલરાજની પાછળ જની દમયંતીને કબરે કહ્યું કે, અરે! તને તો મેંગારમાં જીતી લીધી છે, માટે નહી અને - भारात:पुरमा 57 // 175 // हिन्दी:- अब नलराजा के पीछे जाती दमयंती को कुबर ने कहा कि, अरे! तुझे तो मैंने जुओ में जीत लिया है, इसलिएतूमत जा और मेरे अंत:पुर में तू दाखिल हो जा।।१७'५॥ मराठी:- आता नलराजाच्या मागे जाणाऱ्या दमयंतीला कुबर म्हणाला- तुला यतात जिंकले आहे. म्हणून त् जाऊ नको? माझ्या अन्तःपुरात प्रवेश कर. / / 175|| English - Then as Damyanti was going at the back of Nal, Kubar called out to her saying that he had won her in the game of dice, therfore, she shouldn't go and should be a another wife in the harem. POSE अथोचे कूबरोऽमात्यै- दमयन्ती महासती॥ नेयं परनरच्छाया- मपि स्पृशति जातुचित् // 176 / / अन्धय :- अथ अमात्यैः कूबर: ऊचे - दमयन्ती महासती अस्ति। इयं जातुचित् परनरच्छायाम् अपि न स्पृशति // 176 // विवरणम् :- अथ अमात्यैः सचिवैः कूबर: ऊचे वभाषे / दमयन्ती महती चासौ सती च महासती अस्ति। महापतिव्रता अस्ति। इयं जातुषित् कवाचित् परबासौ नरश्च परनरः परनरस्य छाया परनरच्छाया तां परनरच्छायाम् अपि नस्पृशति।।१७६॥ सरलार्य :- अथ सचिवैः कवरः अभाष्यत / दमयन्ती महासती अस्ति / इयं कदाचित् परनरच्छायाम् अपि न स्पृशति // 17 // ગુજરાતી:- પછી મંત્રીઓએ કુબરને કહ્યું કે, આ દમયંતી મહાસતી છે, તેથી તે પરપુરુષની છાયાનો પણ સ્પર્શ કરતી નથી. // 176 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy