________________ - shruvarivilestorsale श्रीजयशेखरसूशिशिरचितं श्रीनलषमयन्ती चरिशम् sureshshasamreshaasee . माभूमहासतीमेतां, प्रकोप्यानर्थभाजनम् / / अपितूत्साहयैतां त्वमनुयांती निजं पति // 979 // अन्वय:- पता महासती प्रकोप्य अनर्थभाजनं माभूः। अपितु त्वं निजं पतिम् अनुयान्तीम् एताम् उत्साहय॥१७॥ विवरणम् :एतां महती चासौ सतीष महासती तां महासती प्रकोप्यन अर्थ अनर्थ: अनर्थस्य भाजनं पात्रम् अनर्थभाजनं मा re का भव। अपि तुत्वं निजस्वंपतिम् अनुयान्ती अनुसरन्तीं एतां दमयन्तीं पत्या सह गन्तुम् उत्साहय // 17 // मरतार्य :- एतां महासती प्रकोप्य अनर्यभाजनं मा भूः। अपि तु त्वं स्वपतिम् अनुसरन्तीम् एताम् उत्साहव / / 179 // ગુજરાતી:- મા મહાસતીને કોઇ ઉપજવીને તું અનર્થના પાત્રરૂપ નહીં થા. પરંતુ પોતાના પતિની પાછળ જવા છાટે તોળીનો તો ઉત્સાહિત (આનંદયુક્ત) કરી 179 हिन्दी: इस महासती को क्रोध उपजा कर तु अनर्थ का पात्ररुप मत हो? लेकिन खुद के पति के पीछे जाती ऐसी उसेतु उत्साहित (आनंदयुक्त) कर।।१७९॥ मराठी:- वा पतिव्रतेला क्रोष उत्पन्न करून तू अनास कारण होऊ नकोस. पतीबरोबर जात असलेल्या हिला पतीबरोबर आण्यास उत्साहित कर. // 179| English - They added that by making a chasste wife angry, he is only inviting a great misfortune on himself. Therfore he should only stimulate and encourage her to go at the back of her husband. अलं दत्वा पुरग्राम-नगरादीनि कूबर॥ ससारथिं सपाथेयं, नलस्य.रथमर्पय॥१८॥ अन्वय:- पुरग्रामनगरादीनि ग्रामाश्च नगराणि च पुरग्रामनगराणि पुरग्रामनगराणि आदौ येषां तानि पुरयामनगलादीनि हल्ला अलम् / किन्तु हे कूबर | सारथिना सह वर्ततेऽसौ ससारथि: ससारथिं। पथि साधु पाथेयं पाथेयेन सह बलिउसी - सपाथेय: तं सपायेयं रथम् नलस्य अर्पय यच्छ। पुरग्रामादीनि नलाय मा यच्छा परं सारथिनापाथेयेनच सहस्य खामक // 18 // NEEEEEEEEEEEEEEEEEEEEEEEEE