SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ARMPSARASHARASHTRASAngress श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8mWASARASWABesearcabina पति चदध्यसनप्राप्तं, त्वमत्याक्षः पतिव्रते। तदा रसातलं भूमिरगमिष्यन्न संशयः // 586 // अन्यय :- हे पतिव्रते! त्वं व्यसनप्रासंपतिम् अत्याक्ष: चत् तदा भूमि: रसातलम् अगमिष्यत् न संशयः // 586 // विवरणम् :- पति: एव प्रतं यस्याः सा पतिव्रता तत्सम्बुद्धी हे पतिव्रते। त्वं व्यसनं सङ्कटं प्राप्त: व्यसनप्राप्त: तं व्यसनप्राप्त सङ्कटग्रस्तं पति नलम् अत्याक्ष्य: व्यमोक्ष्य: चेत् तदा भूमिः पृथ्वी रसाया: तलं रसातलं पातालं अगमिष्यत् अयास्यत् इत्यत्र न संशयः / यस्मात् पृथ्वी रसातलं न अगमत् तस्मात् त्वं पतिं न अत्यजः॥५८६॥ TEEEEEEEEEEEEEEEEEEEE सरलार्थ :- हे पतिव्रते। त्वं सङ्कटपाततं पतिम् अत्याक्ष्यः चेत् भूमिः रसातलम् अगमिष्यत् इत्यत्र न संशयः / / 586 // ગુજરાતી :- હે પતિવ્રતે દુ:ખી પતિને જે તેં તજી દીધો હોય, તો આ પૃથ્વી રસાતલમાં જ જાય, તેમાં સંશય નથી.પ૮૬ हिन्दी;- . "हे पतिव्रते! संकट में पड़े हुए पति को यदि तुमने छोड दिया हो तो यह पृथ्वी रसातल में गयी होती। इसमें कुछ संशय नहीं।"||५८६|| राठी :- "हे पतिव्रते! काने त्रस्त झालेल्या पतीचा जर त् त्याग केला असता तर ही पृथ्वी रसातळाला गेली असती. यात काहीही संशय नाही."||५८ English - Then the queen addressing her as a chaste woman said that if she has deserted her husband, who hadbeen afflicted with difficulties, then this earth is bound to go into Hades.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy