________________ ARMPSARASHARASHTRASAngress श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8mWASARASWABesearcabina पति चदध्यसनप्राप्तं, त्वमत्याक्षः पतिव्रते। तदा रसातलं भूमिरगमिष्यन्न संशयः // 586 // अन्यय :- हे पतिव्रते! त्वं व्यसनप्रासंपतिम् अत्याक्ष: चत् तदा भूमि: रसातलम् अगमिष्यत् न संशयः // 586 // विवरणम् :- पति: एव प्रतं यस्याः सा पतिव्रता तत्सम्बुद्धी हे पतिव्रते। त्वं व्यसनं सङ्कटं प्राप्त: व्यसनप्राप्त: तं व्यसनप्राप्त सङ्कटग्रस्तं पति नलम् अत्याक्ष्य: व्यमोक्ष्य: चेत् तदा भूमिः पृथ्वी रसाया: तलं रसातलं पातालं अगमिष्यत् अयास्यत् इत्यत्र न संशयः / यस्मात् पृथ्वी रसातलं न अगमत् तस्मात् त्वं पतिं न अत्यजः॥५८६॥ TEEEEEEEEEEEEEEEEEEEE सरलार्थ :- हे पतिव्रते। त्वं सङ्कटपाततं पतिम् अत्याक्ष्यः चेत् भूमिः रसातलम् अगमिष्यत् इत्यत्र न संशयः / / 586 // ગુજરાતી :- હે પતિવ્રતે દુ:ખી પતિને જે તેં તજી દીધો હોય, તો આ પૃથ્વી રસાતલમાં જ જાય, તેમાં સંશય નથી.પ૮૬ हिन्दी;- . "हे पतिव्रते! संकट में पड़े हुए पति को यदि तुमने छोड दिया हो तो यह पृथ्वी रसातल में गयी होती। इसमें कुछ संशय नहीं।"||५८६|| राठी :- "हे पतिव्रते! काने त्रस्त झालेल्या पतीचा जर त् त्याग केला असता तर ही पृथ्वी रसातळाला गेली असती. यात काहीही संशय नाही."||५८ English - Then the queen addressing her as a chaste woman said that if she has deserted her husband, who hadbeen afflicted with difficulties, then this earth is bound to go into Hades.