________________ ORIES मि हिर श्रीयशेञ्चरव्यूगिविरचितं श्रीनलयमयन्तीचरित्रम् sograsswoABANGLA त्यजन् गुणमयीमेतां हाहा नल न लज्जसे॥ भारकृच्चेत्तवैषांपि, नामुश्चः किं ममान्तिके / / 587 // अन्वय:- हाहा नला एतां गुणमयीं त्यजन् न लज्जसो एषा अपि तव भारकृत् चेत् ममान्तिके किं नामुञ्चः // 587 // विवरणम् :-हाहा इतिखेदेहेनला एतांगुणा: प्रचुरा: अस्यां सा गुणमयी तांगुणमयीं दमयन्तीं त्यजन् मुश्चन नलज्नसे? नत्रपसे। एषा दमयन्ती अपि तव भारं करोति इति भारकृत चेत् मम अन्तिके समीपे किंन अमुञ्च: अत्यजः॥५८७॥ सरलार्थ :- हा हा नल। एतां गुणमयीं दमयन्तीं त्यजन् न लज्जसे। एषा दमयन्ती अपि तव भारकृत चेत् मम समीपे किं न अत्यजः // 587|| ગુજરાતી:- પેરેનિલા આ ગુણીયલ દમયંતીને તજતાં શું તું જાય નહીં? કદાચ તને તે ભારરૂપથઈ, તો તેણીને મારી પાસે કેમ ન મોકલી આપી?il૫૮૭ दह हिन्दी :- "अरेरे नला इस गुणवंती दमयंती का त्याग करते समय तुम्हे लज्जा नही आयी? यदि यह तुमपर बोज बनी तो इसे मेरे पास क्यों नही भेज दिया?"||५८७।। उद मराठी :- अरेरे नल। या गुणवान् दमयंतीचा त्याग करतांना तुम्हाला लाज कां वाटली नाही? कदाचित जर तुम्हाला हिचे ओझे झाले होते तर तुम्ही हिला माझ्याजवळ का पाठविले नाही?"||५८७।। en English - Then the queen addressing Nal, asked him the reason for deserting Damyanti and also if she was a burden to him, as to make him do such an immeritable deed. Then she said that if ever she was a burden than why could'nt he leave Damyanti to her, in her auspicious hands. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.