________________ ORGausadewaseesecrease श्रीजयशंग्वग्मगिविरचितं श्रीनलदमयन्तीचरित्रम Hardwaapusagesgadwaasleeles एषा रेखां ततस्तेषा - मुत्कर्षाकर्षशृङ्खलाम्॥ . परिवेषमिवाकार्षीत, प्राप्तरेखा सतीव्रते॥३८५॥ अन्यय:- तत: सतीव्रते प्राप्तरेखा एषा तेषां उत्कर्षाकर्षश्रृङ्खलां परिवेषं इव रेखां अकार्षीत् // 385 // विवरणम् :- तत; तदनन्तरं सत्या: व्रतं सतीव्रतं तस्मिन् सतीव्रते प्राप्ता, रेखा यया सा प्राप्तरेखा एषा तेषाम् उत्कर्षस्य आकर्षः उत्कर्षाकर्षः, उत्कर्षाकर्षाय शृखला उत्कर्षाकर्षशृखला ताम् उत्कर्षाकर्षशृखला परिवेषं परिधि इव रेखाम् अकार्षीत् अकरोत् // 38 // सरलार्य :- तदनन्तरं सतीव्रते प्राप्तरेखा एषा दमयन्ती तेषाम् उत्कर्षाकर्षशृङ्खला परियिम् इव रेखाम् अकरोत् // 385 / / નવાની:- પછી સતીતમાં મોખરે એવી તે દમયંતીએ, વરસાદન્સ વેગને અટકાવવા સાંકળ સરખી કંડાળાં જેવી (જમીનપ૨) એક રેખા કરી..૩૮પા 3 हिन्दी, फिर सतीव्रत में जिसने पहला नंबर प्राप्त किया है ऐसी वह दमयंती ने, बरसाद के प्रवाह को रोकने के लिए जंजीर की तरह गोलाकार जैसी (जमीनपर) एक रेखा बनायी // 385 // राठी:- नंतर सर्व पतिव्रतामध्ये अवोसर असलेल्या त्या दमयंतीने त्या ढगांचा वेग रोखण्यासाठी साखळदंडाप्रमाणे एक गोलाकाराची रेषा जमिनीवर ओटली. // 385 / / English - Then this Damyanti who stands first among all woman in chastity and vituousness towards her husband, drew a chained circle to reduce the intensity and magnanimity of the rain. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust