________________ AKAndressagessundase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPSewasenasedusercossixe यद्यहं, शीलवत्यस्मि, मनोवचनकायतः॥ बहिर्वर्षन्त्वतो मे, ऋषिमण्डलकुण्डलात् // 386 // अन्यय:- यदि अहं मनोवचनकायत: शीलवती अस्मि तत: मेघा: ऋषिमण्डलकुण्डलात् बहि: वर्षन्तु // 386 // प्र विवरणम् :- यदि अहं मन: च वचनं च कायश्च मनोवचनकाया: तेभ्य: मनोवचनकायत: शीलम् अस्याः अस्ति शीलवती अस्मि ततः मेघा: वारिदा: ऋषे: मण्डलं ऋषिमडलं ऋषिमण्डलं एव कुण्डलं ऋषिमण्डलकुण्डलं तस्मात् ऋषिमण्डलकुण्डलात् बहिः वर्षन्तु // 386 // की सरलार्थ :- यदि अहं मनोवचनकायत: शीलवती अस्मि / तर्हि मेघाः ऋषिमण्डलकुण्डलात् बहिः वर्षन्तु / / 386 // अहातीsी जीभेलाको मन स्पयन समेinsी शीत लोकपिamjuीवार परमार DAR परस - हिन्दी फिर उसने कहा कि यदि म मन, वचन और काया से शीलवती हूँ तो इस ऋषिमंडल के दायरे के बहार ही यह बरसे PARASHARAMATA ॐ मराठी (नंतर तिने म्हटले की) जर मी मन, वचन आणि कायेने शीलवतो आहे तर या ऋषिमंडळाच्या वर्तुळाच्या बाहेर हा पाऊस पहो.॥३८girls F English :- Then she said aloud, that if she was well-behaved and of spotless character, from her mind, 2 words and body then let it rain outside of the drawn chained circle in which these frightened friars are standing. "...