________________ OROSPHATARPRABORRORABAR श्रीजयशेखरसूरिविरचितां श्रीनलदमयन्तीचरित्रम् SHARASHASANPRESEARCRARATI विवरणम:- तदा तस्मिन् एव समये आस्थाने राजसभायां गत्वा स: दूत: दधिपर्ण व्यजिज्ञपत् व्यज्ञापयत् - हे देवा प्राप्तः प्रात:काले - प्रभाते भीमस्यापत्यं स्त्री भैमी, तस्या भैम्या: दमयन्त्याः पुन: स्वयंवरः भविष्यति // 815 // सरलार्थ:- तदा तस्निन्नेव समये राजसभां गत्वा सः दतः दधिपण व्यज्ञापयत् - राजन् / श्वः प्रभाते दमयन्त्याः पुन: स्वयंवरः भविष्यति // 815|| ગુજરાતી:- પછી તેજ વખતે રાજસભામાં જઈને તેણે દધિપર્ણ રાજને કહ્યું કે, હે દેવી કાલે સવારે દમયંતીનો સ્વયંવર થવાનો છે. ૮૧પ.. हिन्दी:. फिर उसी समय राजसभा में जाकर उसने दधिपर्ण राजा से कहा कि, "ह देव। सुबह में ही दमयंती का पुन: स्वयंवर होनेवाला है।"||८१५॥ 1:- नंतर त्याच वेळेला राजसभेत जाऊन त्याने दविपर्ण राजाला सांगितले की, महाराज सकाळीच दमयंतीचे पुन्हा स्वयंवर होणार आहे.।।८१५॥ English:- The messenger then entered the royal court of King Dadipare and told him that the very next mornig, there will be a second swayawar, in honour of Damyanti. सोऽचिन्तयत्तदाकर्ण्य भैमी मेऽतिमनीषिता॥ ___ श्वः कथं तत्र गन्तास्मि चेत्पक्षी स्यामयेय तत् // 816 // अन्यय:- तद् आकर्ष्या स: अचिन्तयत् - भैमी मे अतिमनीषिता। परं श्व: तत्र कथं गन्तास्मि / पक्ष स्यां चेत् तद अयेय // 816 // विवरणम्:- तद् एतस्य वचनम् मे मम अतिमनीषिता अतिवल्ला अस्ति / परम् अहं श्वः तत्र कथं गन्तास्मि गमिट्यमि / श्यता अल्पीयसा कालेन इयत् दूरं गन्तुं नितरामशक्यं वर्तते। यदि अहं पक्षी स्वग: स्याम् भवेय, तत तर्हि अयेय गच्छेयम् / अन्यथा न। इति // 816 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust