________________ N OMGAANABOUseatsARSA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Seasette seeEEFELLBALESALE EFFER अथ स्वदेशे सर्वत्र राज्ञा पुत्र्यागमोत्सवः। कार्यते स्म विशेषेणाष्टाहं देवार्चनादिकम् // 622 // अन्वय :- अथ राज्ञा स्वदेशे सर्वत्र पुत्र्यागमोत्सव: कार्यते स्म / विशेषेण अष्टाहं देवार्चनादिकम् कार्यते स्म // 622 // विवरणम् :- अथ अनन्तरं राज्ञा भीमेन स्वस्य देश: स्वदेश: तस्मिन् स्वदेशे सर्वत्र पुत्र्या: दमयन्त्या: आगम: पुत्र्यागमः। पुत्र्यागमस्य उत्सव: पुण्यागमोत्सव: दमयन्त्यागमनोत्सव: कार्यते स्म अकार्यत। विशेषेण विशेषत् अष्टानाम् अह्वां समाहार: अष्टाहं अष्टदिनपर्यन्तं देवस्य अर्चना देवार्चना / देवार्चना आदौ यस्य तद् देवार्चनादिकम् धर्मकृत्यम् अकार्यत॥२२॥ सरलार्थ :- अनन्तरं भीमः राजा स्वदेशे सर्वत्र दमयन्त्याः आगमनोत्सवम् अकारयत्। विशेषतः अष्टौ दिनानि देवार्चनादिकं पार्मिक विधिमकारयत्॥६२२॥ ગુજરાતી:- પછી રાજાએ પોતાના દેશમાં સર્વ જગાએ પુત્રીના આવવાનો મહોત્સવ કરાવ્યો, તથા આઠ દિવસો સુધી વિશેષ પ્રકારે દેવપૂજાઆદિ કાર્યો કરાવ્યાં. 622aa हिन्दी :- फिर उस राजा ने अपने देश में हर जगह पर पुत्री के आगमन का महोत्सव और आठ दिन तक विशेष प्रकार से देवपूजा आदि कार्य कराये॥६२२॥ मराठी:- नंतर त्या भीमराजाने आपल्या राज्यात सर्व ठिकाणी मुलीच्या आगमनाचा उत्सव करविला. विशेषतः आठ दिवसपर्यंत देवपूजा आदि पार्मिक उत्सव केले. (अष्टाह्निका महोत्सव केला.) // 622 / / English - Then the king held a grand festival in honours of his daughter's comeback. He also performed an eight day puja and other religioos rites on these days. EFFEEEEEEEEEEEEEEEEEEE दवपूजाप