SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ QStendedviedissageshwaryavr श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रंम Moviessagessagessawgionline मराठी:- अरे मेया। त्या वेळी मेघाडंबररूपी छत्र दमयंतीवर कां धारण करीत नाहीसा खरोखरच सज्जनपणा दाखविण्याची हीच वेळ आहे, अशा प्रकारे नलराजा त्यांचा उपालंभ करीत होता. // 250 / / English :- Then King Nal addressing the rain asked it as to why it cannot shower itself on Damyanti. He continued saying that if at this time when they are undergoing torments and harrassment and are not helped then these are not the signs of respectable gentle beings. In this way Nal reviled and taunted the God of rain, Varun. एवमुल्लपतोस्तस्मिन्नरण्ये गच्छतोस्तयोः॥ प्रतीकाराऽक्षमोऽस्ताद्रौ, हियेवान्तर्दधौ रविः // 25 // अन्वय:- एवम् उल्लपतो: तस्मिन् अरण्ये गच्छतो: तयोः प्रतिकाराऽक्षम: रवि: हिया इव अस्ताद्रौ अन्तर्दधौ॥२५॥ विवरणम् :- एवम् इति उल्लपतो: परस्परम् आलपतोः तस्मिन् अरण्ये विपिने गच्छतो: व्रजतो: तयोः नलदमयन्त्योः प्रतिकाराय प्रतिकर्तुम् अक्षमः प्रतिकाराक्षम: रविः सूर्य: हिया लज्जया त्रपया इव अस्ताय अस्तस्य वा अद्रि: गिरिः अस्ताद्रि: तस्मिन् अस्ताद्रौ अन्तर्दधौ अन्तर्हितः अभवत् बभूव // 25 // सरलार्थ :- एवं परस्परम् आलपतोः तस्मिन् गहने व्रजतो: तयोः नलदमयन्त्योः प्रतिकर्तुम् अक्षमः सूर्यः लज्जया इव अस्ताचले अन्तर्हितः अभवत् / / 251 // ગુજરાતી:- એમ બોલતાં બોલતાં તે જંગલમાં તેઓ બન્ને જતાં હતાં. એવામાં તેઓ પર ઉપકાર કરવાનો ઉપાય શોધવામાં નિષ્ફળ બનેલો સૂર્ય પણ જાણે લજ્જિત બની અસ્તાચલ પર અદ્દશ્ય થયો. 251. हिन्दी :- ऐसा बोलते हुए वे दोनों जंगल में जा रहे थे, इतने में उन पर उपकार करने में असमर्थ ऐसा सूरज भी लज्जा आती हो उस प्रकार अस्ताचल पर्वत पर अदृश्य हो गया॥२५१॥ FEBEEFFatta नाह
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy