________________ ameed edeeBase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SadeeBudustrawsandesaogaonline A . . . . Shee EEEEEEEEEEEEEEEEEECH विवरणम्:- नूनं ध्रुवं तेन सुसुमारपुरेश्वरेण सार्ध सह कुब्ज: अपि अत्र समेयति.आगमिष्यति। सः कुब्ज: नल: चेत् यदि नल: स्यात् तर्हि तव भूयः पुनरपि स्वयंवरं न सहिष्यते // 811 // र सरलार्थ:- नूनं तेन दयिपणेन सार्य सः कुब्जः अपि अत्र आगमिष्यति स: यदि नल; भवेत् तर्हि तव भूयः स्वयंवरं न सहिष्यते।।८११।। ગુજરાતી :- તેની સાથે જ પણ ખરેખર અહીં આવશે, કેમ કે જે તે નલરાજા હશે તો તારા ફરીને થનારા સ્વયંવરને સહન કરી શકશે નહીં.૮૧૧ द हिन्दी :- "और उसके साथ कुब्ज भी यहाँ आयेगा। यदि वह वास्तव में नल होगा तो वह तेरा दोबारा होने वाला स्वयंवर सहन नही कर सकेगा।"॥८११॥ मराठी:-, आणि त्याच्या सोबत कुब्ज पण खरोखर येथे येईल. जर तो नलराजा असेल तर तो तुझ्या पुन्हा होणाऱ्या स्वयंवराला सहन करू शकणार नाही. // 811 // English:- He then continued saying that if that hunchback is Nal in that form, then he will certainly not be able to bear this swayawar and will certainly come here to put up an objection. नलोऽश्वहदयर्कोऽस्ति तस्य प्रेरणया हथाः॥ धावन्ति स्पर्धया स्वामि- मनसा सह रंहसा // 812 // अन्वय:- नल: अश्वहयदज्ञः अस्ति। तस्य प्रेरणया तया: स्वामिमनसा सह स्पर्धया इव रहसा धानन्ति // 812 // विवरणम्:- नल: अश्वस्य हदयम् अश्वहृदयं जानातीति अश्वहदयज्ञ: अश्वहयदविद् अस्तिा तस्य नलस्य प्रेरणयाहया: अश्वा: स्वामिनः मन: स्वामिमनः, तेन स्वामिमनसा सह स्पर्धया इव रंहसा वेगेन धावन्ति। नलस्य प्रेरणया अश्वा: स्वामिमनसा सह स्पर्धा कृत्वा इव महता वेगेन धावन्तिी मनसः अपि अधिकतरवेगेन धावन्ति // 812 // . सरलार्थ:- नलः अश्वस्य इदयं जानाति। तेन नलस्व प्रेरणवा अश्वा: स्वामिनः मनसा सह स्पर्धाकृत्वा इव महता वेगेन पावन्ति II812