________________ orsmovemesteSONPARANPNences श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम ARRANGABSEBRATESelang પણ ગુજરાતી - વળી નલરાજ ઘોડાઓના હદયને જાણનારો છે, અને તેની પ્રેરણાથી ઘોડાઓ સ્વામીના મનની સાથે સ્પર્ધાપૂર્વક होडीमछ.॥८१२॥ हिन्दी :- "फिर नलराजा अश्वों के हृदय को जानता है, जिससे नल की प्रेरणा से घोडे स्वामी के मन की साथ स्पर्धा के वेग से दौड सकते है। / / 812 // मराठी :- तसेच नलराजा तर घोड्याच्या हृदयाला जाणणारा आहे. त्याने हाकललेले योडे जण स्वामीच्या मनाशी स्पर्धा करीत अतिशय वेगाने पावतात. // 812 // English :- And Nal who understands the feelings and Imotions of the hores, will make the horses to run * a race with his will and intentions. प्रात: स्वयंवरो भावीत्यद्याख्यातेऽपि चेत्ततः॥ आगन्ता प्रातेरेवाऽत्र शेयस्तन्नल एव सः॥८१३॥ अन्वय:- प्रात: स्वयंवर: भावी इति अध आख्यातेऽपि चेत् प्रात: एव अत्र आगन्ता चेत् तत: स: नल: एव ज्ञेयः॥८१३॥ विवरणम:- प्रात: स्वयंवरः भावी भविष्यति इति अध आख्याते कथिते सत्यपि प्रातः एव अत्र आगन्ता आगमिष्यति चेत् तत: स: नल: एव शेय: ज्ञातव्यः। अल्पीयसा कालेन अत्र इयत् दूरम आगन्तुं नलं विना अन्यः कोऽपि न समर्थः // 813 // न सरलार्य:- प्रातः स्वयंवरः भावी इति वयपि अय आख्यातं तथापि प्राप्सः एव सः अत्र आगन्ता चेत् स: नल: एव विज्ञेयः // 813 // ગુજરાતી:-પ્રભાતમાં સ્વયંવર થશે, ઈત્યાદિ કહેવાથી પણ ત્યાંથી પ્રભાતમાં જ તે અહીં આવી પહોંચશે, તો જાણવું કે, તેનલ छे.॥८१॥ gh हिन्दी:- "सुबह स्वयंवर होगा, इत्यादि कहने से यदि वह सुबह में ही यहाँ आ पहुंचेगा तो समझना कि वह नल ही है।"॥८१३॥ P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust