________________ PREPARASA श्रीजयशेखरसरिविरचितं श्रीनालदमयन्तीचारित्रम BANARAS8OBERudae राज्ञा भीमरथेनाथ दधिपर्णादिभि: समम्॥ भूरिभूपतिसामन्त्यान् नलो राज्येऽभ्यषिच्यत // 876 // अन्वयः- अथ राज्ञा भीमरथेन दधिपर्णादिभिः समं भूरिभूपतिसामन्त्यात् नल: राज्ये अभ्यषिच्यत॥८७६॥ विवरणम्:- अथ अनन्तरं राज्ञा नृपेण भीमरथेन दधिपर्ण: आदौ येषां ते दधिपर्णादयः, तैः दधिपर्णादिभिः समं भूरपश्चते भूपतयश्च भूरिभूपतय: महानृपाः। भूरिभूपतीनां सामन्त्य भूरिभूपतिसामन्त्य, तस्मात् भूरिभूपतिसामन्त्यात् महानृपाणां सम्मत्या नल: राज्ये अभ्याषिच्यत अभिषिक्तः भीमरथ: दधिपर्णादिभिः भूरिभूपतिभिः विमृश्यनलं राज्ये अभ्यषिञ्चत् / / 876 // SELEELEASEEEEEEBABA KE सरलार्थ:- अनन्तरंभीमः नप: वधिपर्णादिभिः भूरिभूपतिभिः सम्मन्त्र्य नलं राज्ये अभ्यविश्चत् // 876 // ગુજરાતી:- પછી ભીમરથરાજાએ દલિપર્ણ આદિની સાથે મળીને ઘણા રાજની સંમતિથી નલરાજનો રાજ્યાભિષેક કર્યો. हिन्दी:- फिरभीमरथ राजानेवधिपर्णआदिकेसाथ मिलकर बहुत सेराजाओंकीसंमतिसेनलराजाकाराज्याभिषेक किया।८७६॥ मराठी:- नंतर भीमरथराजाने दधिपर्ण इत्यादी अनेक राजांशी विचार विनिमय करून त्यांच्या संमतीने नलराजाला राज्यभिषेक केला.॥८७६॥ English - Then King Bhim and King Dadiparne with the approval of many other kings coronated Nal as King. Descrossusp=sodesosortoisetopasa_arthastranspotshponsolestrongesotestosterosa