________________ RA .... श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्सीचरित्रम् / अस्मि। मम निमित्तं मन्निमित्तं कथं कस्मात् अयं जीवानां संडारः जीवसंहारः प्राणिवध: उपस्थितः॥७७॥ सरलार्थ :- तत: दमयन्ती व्यचारवत् अरेरे। अहं मन्दभाग्या अस्मि / मन्निमित्तं कथं अयं प्रापिवयः उपस्थितः // 7 // ગુજરાતી :- ત્યારે દમયંતી વિચારવા લાગી કે અરેરે! હું અત્યંત નિભાગી છું, મારા થકી જ આ જીવોનો સંહાર 64स्थित यो छ.1900 हिन्दी :- तबदमयंती विचार करने लगी "अरेरे। मैं अत्यंत अभागिनी हूं, मेरी वजह से ही यह प्राणीवध उपस्थित हुआ है।" ||7|| मराठी:- . तेव्हा दमयंती विचार करू लागली "अरे मी अत्यंत अभागी आहे, माझ्यामुळेच या जीवांचा संहार उपस्थित झाला आहे." // 7 // English - Then Damyanti thought to herself as to how unfortunate she was, and from where this war to kill lives for her sake has suddenly erupted. विद्यते यदि मे भक्ति:, स्वामिन्यर्हति निश्चला॥ जयतात् तन्मम प्रेया नरातिस्तूपशाम्यतु // 78 // अन्वय :- यदि मे अर्हति स्वामिनि निश्चला भक्ति: विद्यते। तन्मम प्रेयान् जयतात् / अराति: तु उपशाम्यतु // 7 // विवरणम् :- यदि मे मम अर्हति जिनेश्वरे स्वामिनि निश्चला स्थिरा भक्ति: विद्यते। तत् तर्हि मम प्रेयान् अतिशयेन प्रिय: प्रेयान पतिः नल: जयतात् जयतु / अरातिः शत्रुः कुष्णराज:तु उपशाम्यतु // 78 // सरलार्य :- यदि मम जिनेश्वर स्थिरा भक्ति: स्यात् तन्मम प्रियकर: नल: जयतु, शत्रु: उपशाम्यतु / / 78 / / ગુજરાતી - શ્રી અરિહંતપ્રભુ પ્રત્યે જે મારી ભકિત નિશ્ચલ હોય તો, મારા સ્વામી નારાજ જય પામો અને શત્રુઓ શાંત. याभो.॥७८॥ हिन्दी :- श्री अरिहंतप्रभु के प्रति यदि मेरी भक्ति निश्चल हो, तो मेरे स्वामी नलराजा की विजय हो और यह शत्रु शांत हो.॥७८॥ %%%%听%%%%%%%%%%%% 微