SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ SResponsors श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S u spaudios तत्रास्यत नृपैर्भूषा - रत्नभर्सितरोहणः॥ स्वस्वकान्त्या प्रसर्पन्त्या, तीरयभ्दिरिवापरान् // 41 // सपाललय :- तच भूधारत्नमसिंतरोहणैः प्रसर्पन्त्या स्वस्वकान्त्या अपरान् नीरयभ्यिः श्वः आस्वत 410. . तिस्मिन् स्वयंवरमण्डपे भूषासु अलसारेषु जडितानि रत्नानि भूषारत्नानि। कारलीः भतिः तिरस्कल: रोक्षण: रोहणरत्नाचल:यैः तेभूषारत्नभर्सितरोहणा:तै:भूषारत्नभर्सितरोडणः प्रसन्या स्वस्था स्वस्थकान्तिः स्क्षस्काकान्ति: तया स्वस्वकान्त्या अपरान् अन्यान् तीरयनि: आच्छावयदभिःश्वनृपः राजभिः शास्थल उपाविश्यत॥४१॥ मरवाई:- तस्मिन स्वयंवरमण्डपे अलवारषु जहितः रत्ने: रत्नाचलं तिरस्कुर्वन्दिः,प्रसर्पन्त्या स्वस्वकान्त्वा अपरान आच्छादयन्दिः इव नृपः आस्थत उपाविश्वत // 41 // ભારતી:- આભવાગોમાં શોભતા નો વડે રોહણાચલ પર્વતને પણ શરમાવે એવા, તથા પોતપોતાની વિસ્તાર પાખી કાંતિ જે એકબીજાને આંજી નાખવાની સ્પર્ધા કરતા હોય એવા રાજાઓ તે મંડપમાં બેસી ગયા.nl૪૧n. मिन्दी.. आभषणोमें जड़े हुए रत्नोसे रोहणाचल पर्वत को भी शरमाए और अपनी-अपनी बढ़ती हुई कांति से.मानो एकदसरे को आच्छादित करते हुए राजाओन उस मंडपमें आ कर अपना स्थान ग्रहण किया। // 41 // प्रशाठी:- आभषणात असलेल्या रत्नांनी रोहणाचल पर्वताचा तिरस्कार करणारे आणि स्वतःच्या विस्तारलेल्या कांतान जण एकमेकांना आच्छादित करणारे राजे त्या मंडपात येऊन बसले. // 41 // English - The gems which were studded on the ornaments of the kings and princeses (who were seated) were more brighter and more attractive than the mount of gems (Rohanachal). And the lustre and gloss of the ornaments over-shadowed them mutually. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy