________________ ANGRRRRRRRRRRBASNESSPATI श्रीजयशेखरसूरिविरचितं श्रीनलवषयन्तीयरित्रम् ATTRAN Sheviseaseantones सरलार्थ :- मिथ्यारशा सम्पर्क: सम्बन्ध: सम्यक्दर्शनदृषकः अस्ति। सौवीरच्छटाऽपि तक्रस्य लेशोऽपि मिथ्याशामल्पोऽपि सम्बन्ध: सम्यक्त्वं दूषयति। यथा तक्रस्य लेशोऽपि दुयं विनाशयति। क्षीरविनाशाय समर्था न किम? // 257 / / ને ગુજરાતી:- વળી (ત્યાં જવાથી) તે મિથ્યાટિતાપસીનો પરિચય આપણાં સમત્વને દોષિત કરનારો થાય, કેમકે કાંજીનો છાંટો પણ શું દૂધનો વિનાશ નથી કરતો? ૨૫થા हिन्दी :- फिर वहाँ जाने से उस मिथ्यादृष्टि तापसों का परिचय अपने सम्यकत्व को दूषित करनेवाला होगा, क्यों कि कांजी का एक ही छिंटा क्या दूध का विनाश नही करता? // 257|| मराठी:- मिथ्याष्टी लोकांचा सहवास (सम्बन्ध) सम्बकत्वाचा नाश करतो. ताकाचा एक पेंबसुब्दा काय प बिघडवीत नाही? // 257|| Tor English :- Damyanti who was a staunch jain considered it impure to mix around with the illusive non-jains. Just as a drop of starch spoils milk, in the same way she considered it unchaste to even meet them. NEEEEEEEEEEEEEEEEEEEEEEEEEE मास्म भैषी: सुखेनैव, स्वपिहि त्वमिहेव तत्॥ स्वयं स्यां तव येनाहं, यामिक: सौविदल्लवत्॥२५८॥ अन्वय:- तत् त्वं मा भैषी: स्मा इह एव सुखेनैव स्वपिहि। येन अहं स्वयं तव सौविदल्लवत् यामिक: स्याम् // 258 // विवरणम् :- तत् तस्मात् त्वं मा भैषी: मा बिभीहि / इह एव अस्यां शय्यायाम् एव सुखेन एव स्वपिहि निद्राहि / येन अहं स्वयं सौविदल्लवत् दण्डधारी यामिकवत् तव यामिक: स्याम् // 258 // सरलार्थ :- तत् त्वं मा बिभीहि। इह एव सुखेनैव स्वपिहि। येन अहं स्वयं तव सौविदल्लवत् वामिक: स्याम् / / 258 / / ગુજરાતી :- માટે તું ડર નહીં? અને સુખેથી અહીં જ નિદ્રા કરી કેમકે હું પોતે તારી ચોકી કરનારો છું.i૨૫૮ हिन्दी :- इसलिये तू डर मत ? और सुख चैन से यहीं सो जा? क्यों कि मैं खुद तेरी चौकी करनेवाला हूँ। // 258 //