________________ D i seaseries(श्री यशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम NareseagusersearRavedaseRAPre adal मुवगरोपमधाराभि-वर्षतिस्म तदाम्बुवः॥ सर्वत: कुदिनीकर्तु - मिव विश्वम्भरालम्॥३८॥ .. ... ... अन्वय:- तवा अम्बुधः विश्वम्भरातलं सर्वतः कुदिनीकर्तुम् इव मुद्गरोपमधाराभि: वर्षति स्म // 382 // विवरणम् :- तवातस्मिन् समये अम्बुववाति इति अम्बुक: जलदः। विश्वं बिभर्ति इति विश्वम्भरा पृथ्वी। विश्वम्भराया: तल विधम्भरातलं पृथ्वीतलं सर्वत: न कुदिनम् अकुविनम् / अकुदिनं कुदिनं कर्तु कुदिनीकर्तुम् इव मुद्गरः उपमा यासां ताः मुद्गरोपमाः मुद्गरोपभाच ता: धाराश्च मुद्गरोपमधारा: मुद्गगरोपमधाराभिः मुसलधाराभि: वर्षति स्म। तवा मेष: अखिलं पृथ्वीतलं सस्यानादिभिः हरितं कतु मुसलधाराभिः ववर्ष // 382 // सरलार्य :- तदा वारिदः पृथ्वीतलं सर्वतः कुदिनीकतु हरितीकत मुशलपाराभिः अवर्षत् / / 382 / / ગુજરાતી :- હવે તે વખતે ચારેકોરથી જાણે પૃથ્વી તલને એક સરસું સપાટ કરવા માટે સાંબેલાધારે વરસાદ વરસવા લાગ્યો. // 30 // हिन्दी :- उस समय वहाँ पर ऐसी मुशलधार बरसात बरसने लगी जैसे चारों ओर से पृथ्वीतल को एक समान सपाट करने के लिए ही बरस रही हो।।३८२॥ मराठी:- तेव्हा चारही बाजंनी पृथ्वीतळाला एकसारखे सपाट व हिरवेगार करण्यासाठी जण मुसळधार पाऊस पडू लागला. // 38 // English - Then it rained like cats and dogs, as though the clouds wished to drain out all the rain-water in them and make the ground-level on all four-sides equal, as the weapon named Swage whose edge is so sharp and even on all sides. EFFEELINE