________________ AROGRESERRINRSTARPRASHARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISPARIBASIRRRBASIRAM जटाकिरीटा: काप्येते, मयाऽदृश्यन्त तापसाः॥ ऊहापोहममुं कुर्वन्, जातिस्मरणमाप्नवम्॥४२९॥ अन्वय:- पते जटाकिरीटा: तापसा:मया कापि अदृश्यन्त / अU ऊहापोहं कुर्वन् जातिस्मरणम् आप्नवम् // 429 // विवरणम् :- एतेजटा: एव किरीटा: मुकुटा: येषां तेजटाकिरीटा: तापसा; मया कापि कुत्रापि अदृश्यन्त अवालोक्यन्ता अमुंऊहापोहं कुर्वन् अहं जातिस्मरणं पूर्वभवज्ञानम् आप्नवम्॥४२९॥ सरलार्थ :- एते जटाकिरीटा: तापसा: मवा वापि अदृश्यन्त / अमुं ऊहापोहं कुर्वन् अहं जातिस्मरणज्ञानम् आप्नवम् // 429 / / ગુજરાતી :- વળી જટારૂપી મુકુટોવાળા આવા તાપસીને મેં કયાંક પણ જોયેલા છે એવી રીતનો વિચાર કરતાં મને જાતિસ્મરણ . यु.॥४२८॥ हिन्दी.. फिर जटारुपीमकटवाले तापसों को मैन कहीं भी देखा है ऐसा विचार करते हुए मुझे जातिस्मरण ज्ञान प्राप्त हुआ॥४२९॥ मराठी :- नंतर जटारूपी मुकट असलेल्या तापसांना मी कुठे तरी पाहिले आहे असा विचार करीत असतांना मला जातिस्मरण जावाचे ज्ञान प्राप्त झाले. // 429 // English Then when he saw those monks whose hair were matted up like a crown, he wondered that he had seen these men somewhere, then suddenly he received the knowledge of his past life. (Jatis - smaran gyan) P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust