________________ ORResolapuarespearespearadaare श्रीनयशखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम PATABPRepaissodegsdespoPost F English - Then Pingal asked her the reason as to why Nal had abandon her. She replied saying, that she herself did not know the reason. आदावेवार्पित: स्वात्मा वनंच प्रस्थिता सह // स्वप्नेऽपिच पतिं नान्यं याचे त्यक्ता तथाप्यहम्॥७२९॥ अन्वयः- आदौ एव स्वात्मा अर्पितः। तेन सह वनं प्रस्थिता / स्वप्नेऽपि अन्यं पतिं न याचे। तथापि तेन अहं त्यक्ता // 729 // विवरणम:- आदौ प्रथमम् एव स्वस्य आत्मा स्वात्मा। तस्मै अर्पितः समर्पितः / पश्चात् तेन सह वन प्रस्थिता सनर्गता। स्वप्ने अपि . अहम् अन्यं पति नयाचे न.अभिलषामि। तथापि तेन नलेन अहं त्यक्ता॥७२९॥ . सरलार्य:- मया आदौ एव तस्मै स्वात्मा समर्पितः / तेन सह वनं प्रस्थिता / स्वप्नेऽपि अन्यं पतिं न अभिलषामि / तथापि तेन अहं त्यक्ता / / 729|| ગુજરાતી:- પ્રથમથી જ મેં મારા આત્માને તેને સોંપી દીધો હતો, અને તેની સાથે જ મેં વનમાં પ્રયાણ કર્યું હતું. વળી નથી પણ મેં બીજી સ્વામીની ઇચ્છા કરી નથી, તો પણ મને તે તજી ગયા છે.૭૨૯ हिन्दी.. "शरुसे ही मैने अपनी आत्मा उन्हे सौंप दी थी और उनके साथ ही वन में प्रस्थान किया था। मैने स्वप्न में भी यूसरे पति की इच्छा नही की, तो भी वह मुझे त्याग कर चले गयो"||७२९॥ मराठी:- "प्रथमच मी माझ्या आत्मा त्यांना सोपवून दिला होता, आणि त्यांच्या सोबतच मी वनात प्रयाण केले होते, आणि स्वप्नातही मी दुसन्या स्वामीची इच्छा करू शकत नाही, तरीपण ते मला सोहन निगून गेले आहे."||७२९॥ English - She said that from the very beginning she had placed her body and soul in the hands of Nal and had nover desired another man as she was a virgin even in dreams. So she still doesn't know why Nal had deserted her all of a sudden. ROYEESigig ला EESED P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust