________________ PORATISHNAas lesed श्रीजयशेखरसुरिविरचितं श्रीनलदमयन्तीचरित्रम् 8888BABAPASHIQugageDANA विवरणम्:- नल: लज्मया सह यथा स्यात् तथा सलज्नं त्रपया दध्यौ चिन्तयामासा मया शोकात् शोकप्रभावात् इदं किं चक्रे विदछ। तत:प्रकाशं ब्रूते-हेनृप। ननु एतत् करुणस्यभाव: कारुण्यम्।कारुण्यस्य अतिशय: कारुण्यातिशयः। कारुण्यातिशयस्य ऊर्जितं कारुण्यातिशयोर्जितं करुणारसातिशयस्य प्रभाव: अस्ति // 775 // . सरलार्थ:- नल: लज्जवा व्यचिन्तयत् - मया शोकातिशवात् इदं किं चक्रे / ततः प्रकाशम् अब्रवीत् - हे नृप। ननु एतत् करुणारसातिशयप्रभावात् सज्जातम् / / 075|| ગુજરાતી:-પછીનલ શરમાઈને વિચારવા લાગ્યો કે, શોકને લીધે મેં આ શું કરી નાખ્યું પછી મુખથી બોલ્યો કે, હે રાજની આ બનાવ તો ખરેખર કરુણરસના અતિશયપણાથી બનવા પામ્યો.૭૭૫ા. हिन्दी :- फिर नल शरमाकर विचार करने लगा कि, "शोक में मैंने यह क्या किया?' फिर वह कहने लगा कि, "हेराजन्। यह घटना तो वास्तव में करुणारस के अतिरेक से बन गई है।''|७७५॥ 1:- नंतर नलराजा लाजून विचार करू लागला की, "अतिशय शोकामुळे मी हे काय केले? नंतर तो उघडपणे म्हणाला, "महाराज! हा प्रसंग तर खरोखर करुणारसाच्या अत्यंत प्रभावाने पडला आहे.11७७५|| English - Then Nal, feeling ashamed, began to wonder that he was letting out his sorrowful imaginations a bit to far so he tells the king that this play was filled with a mixture of emotions that brings feelings of tenderness and compassion in all. तमुपस्थाय भैम्यूचे हरे प्रथय मे प्रियम्॥ दृष्टः स क्वापिनो चेन्मां भुक्त्वा स्वस्य कुरु प्रियम् // 776 // अन्वयः- भैमी तमुपस्थाय ऊचे - हरे। सः क्व अपि दृष्टः चेत् मे प्रियं प्रथय / नो चेत् मा भुक्त्वा स्वरस प्रियं कुरु // 776 // विवरणम:- भीमस्यापत्यं स्त्री भैमी धन्ती तं सिंहम् उपस्थाय उपसृत्य ऊचे उवाच-हेहरे सिंहा त्वं मम प्रियं नलं प्रथय प्रकटय। सः क अपि कस्मिंश्चिदपि स्थाने दृष्टः अवलोकित: अस्तिचेता नो दृष्टः चेत् मांभुक्त्वाभक्षयित्वा स्वस्य प्रियं कुरु स्वां क्षुधा का शमय॥७७६॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗