________________ SAMOSAREstesentushtAstatesबीजयशेखरसूरिविरचिता श्रीनलषमयन्तीचरित्रम् 888MBASBARASBEBASBIRUSBos P मराठी:- स्तुतिपाठकाप्रमाणे मोराकहन केकारवांनी स्तुति केला जात असलेला व विजेच्या चमचमाटाच्या रूपाने जण त्या मोरांना सोन्याचे दान करीत असलेला वर्षाऋत् आला.||९२९।। English :- The peacocks elance to wail out praisen of the forthwoming monsoons and the lightentings shell out striks of gold to reward it. शक्रकोदण्डभृल्लुप्तविश्वतेजस्विमण्डल:॥ अथाऽन्यदाऽवतीर्गोत्र वर्षरात्र: समन्ततः // 930 // अन्वयः- अथ अन्यदा अत्र शक्रकोदण्डभृत् लुप्तविश्वतेजस्विमण्डल: वर्षरात्रः समन्तत: अवतीर्णः। विवरणम्:- अथअनन्तरम् एकदा अत्र पोतनपत्तने शक्रस्य इन्द्रस्य कोदण्डं धनुः शक्रकोदण्डम् इन्द्रधनुः शक्रकोदण्डं बिभतीति शक्रकेदण्डभृत् इन्द्रधनुर्भूत, तेजास्विनां मण्डलानि तेजस्विमण्डलानि विश्वानि सर्वाणि च तानि तेजस्विमण्डलानि च विश्वतेजस्विमण्डलानि लुप्तानि विश्वतेजस्विमण्डलानि यस्मिन स:लुप्तविश्व तेजस्विमण्डल: वर्षा रात्र:समन्तत: अवतीर्ण: अवातरत् // 930 // सरलार्थ:- अनन्तरमेकदा पोतनपत्तने इन्द्रधनुर्भूत्, सर्वाणि तेजस्विनां मण्डलानि लोपवन वर्षारात्रः समन्तत: अवातरत् / / 930 / / ગુજરાતી - ઇન્દ્રધનુષને ધારણ કરતો, તથા લુપ્ત કરેલ છે સર્વ તેજસ્વી મંડલો જેણે એવો, વર્ષાઋતુનો સમય એકી વખતે ત્યાં ચોતરફથી ઉતરી આવ્યો.૯૩૦ हिन्दी :- इंद्रधनुष्य को धारण करती हुई और सभी तेजस्वी मंडलों को लोप करनेवाली वर्षाऋतु उस समय चारों ओर से उतर आयी // 930 // RESEEEEEELFELESELSE FEEEE