SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ ORONGSaharsatasatestress श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RASTAsaraswBINAPTSHARMA गुरुस्तमथ राजर्षिर्वाक्येर्मधुरशीतलैः॥ भाविस्थूभद्रादिवृष्टान्तैः प्रत्यबोधयत् // 962 // अन्वयः। अथ गुरुः तं राजर्षि मधुरशीतलै वाक्यैः भाविस्थूलभद्रादिदृष्टान्तः प्रत्यबोधयत् // 962 // ॐ विवरणम्:- अथ अनन्तरं गुरुः तं राजा चासौ ऋषिः च राजर्षिः, तं राजर्षि नलं मधुराणिच तानिशीतलानिच मधुरशीतलानि, तैः मधुरशीतलैः वाक्यैः, स्थलभद्रः आवौ येषां ते स्थलभद्रावयः। भाविनः च ते श्रीस्थूलभद्रावयश्च भाविधीस्थूलभद्रावयः। भाविश्रीस्थूलभद्रादीनां दृष्टान्ताः, तै: भाविश्रीस्थूलभद्राविदृष्टान्तः प्रत्यबोधयत् प्रतिबोधमकरोत् // 12 // ॐ सरलार्थ:- अनन्तरं गुरुः तं राजर्षि नलं मधुरशीतलैः वाक्यैः भाविना श्रीस्थलभद्रादीनां दृष्टान्तः प्रत्यबोधवन / / 962 // 2 ગુજરાતી:- તારે ગરમહારાજે તેનલરાજર્ષિને ભવિબમાં થનારા શ્રીસ્થૂલભદ્ર આદિના દાંતોથી મધુર અને શીતલ વચનો વડે प्रतिभाषायो.॥४६॥ हिन्दी:- तब गुरुमहाराजने उस नलराजर्षि को भविष्य में होनेवाले श्रीस्थूलभद्र आदि के दृष्टांत से मधुर और शीतल वचनो से प्रतिबोधित किया // 962 // मराठी :- तेव्हा गुरुमहाराजांनी त्या नलराजर्षिता भविष्यात होणाऱ्या श्रीस्यलभद्रआदीच्या दृष्टांतांनी मपुर आणि शीतल वचनांनी प्रतिबोध केला.॥९६२२॥ English - At this the high priest with melodioua and mellifluous words, explained to Nal about the future birth of Stulbadra and the other priests. Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy