________________ ORONGSaharsatasatestress श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RASTAsaraswBINAPTSHARMA गुरुस्तमथ राजर्षिर्वाक्येर्मधुरशीतलैः॥ भाविस्थूभद्रादिवृष्टान्तैः प्रत्यबोधयत् // 962 // अन्वयः। अथ गुरुः तं राजर्षि मधुरशीतलै वाक्यैः भाविस्थूलभद्रादिदृष्टान्तः प्रत्यबोधयत् // 962 // ॐ विवरणम्:- अथ अनन्तरं गुरुः तं राजा चासौ ऋषिः च राजर्षिः, तं राजर्षि नलं मधुराणिच तानिशीतलानिच मधुरशीतलानि, तैः मधुरशीतलैः वाक्यैः, स्थलभद्रः आवौ येषां ते स्थलभद्रावयः। भाविनः च ते श्रीस्थूलभद्रावयश्च भाविधीस्थूलभद्रावयः। भाविश्रीस्थूलभद्रादीनां दृष्टान्ताः, तै: भाविश्रीस्थूलभद्राविदृष्टान्तः प्रत्यबोधयत् प्रतिबोधमकरोत् // 12 // ॐ सरलार्थ:- अनन्तरं गुरुः तं राजर्षि नलं मधुरशीतलैः वाक्यैः भाविना श्रीस्थलभद्रादीनां दृष्टान्तः प्रत्यबोधवन / / 962 // 2 ગુજરાતી:- તારે ગરમહારાજે તેનલરાજર્ષિને ભવિબમાં થનારા શ્રીસ્થૂલભદ્ર આદિના દાંતોથી મધુર અને શીતલ વચનો વડે प्रतिभाषायो.॥४६॥ हिन्दी:- तब गुरुमहाराजने उस नलराजर्षि को भविष्य में होनेवाले श्रीस्थूलभद्र आदि के दृष्टांत से मधुर और शीतल वचनो से प्रतिबोधित किया // 962 // मराठी :- तेव्हा गुरुमहाराजांनी त्या नलराजर्षिता भविष्यात होणाऱ्या श्रीस्यलभद्रआदीच्या दृष्टांतांनी मपुर आणि शीतल वचनांनी प्रतिबोध केला.॥९६२२॥ English - At this the high priest with melodioua and mellifluous words, explained to Nal about the future birth of Stulbadra and the other priests. Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S.