________________ INISTRARINARTNERISohasee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ATARRARRANTERASTARAMARPRETA सरलार्थ:- हे भ्रात: मयू। तात हरिण। मात: करिणि। मवि प्रसय शीघ्रं वदत। एष: युष्माकम् अअलि: विहितः / / 726 // ગુજરાતી:- મયૂરીમૃગ હાથણી! મારા પર કૃપા કરીને તમો તુરત કહો. મેંઆતમારી પાસે મારા હાથ જોડયા છે.૭૨૬ हिन्दी :- हे मयूर, हे मृग, हे हाथिनी। मुझ पर दया करके शीघ्र कहो। मैने तुम्हारे सामने हाथ जोडे है। // 726 // मराठी :- "हे भाऊ मोरा अहो बाबा मृगा हे आई हत्तीणी माझ्यावर कृपा करून लवकर सांगा? मी तुमच्या समोर हात जोडले ? आहेत. // 726 // English - Then joining her hands in benevolence, Damyanti addressed the peacock as a brother, the ostrich as a father and the female elephant as a mother and asked to tell her if they knew a about Nal. दृष्टः कापि वनेऽमुष्मिन् नलो भैमी गवेषयन्। सृजनविरलैबर्बाष्पैः पशिलां निखिलामिलाम् // 727 // अन्धयः- युष्माभिः अमुष्मिन् वने व अपि भैमी गवेषयन्, अविरलै: बाष्पैः विखिलाम् इला पहिला सृजन नल: दृष्टः // 727 // विवरणम्:- युष्माभिः अमुष्मिन् वने निपिने क अपि कस्मिन्नपि देशे भीमस्यापत्यं स्त्री भैमी, तां भैमी भीमपुत्रीं दमयन्ती गवेषयन् // शोधयन्, न विरलानि अविरलानि, तै: अविरलैः सान्द्रे: बाष्पैः अश्रुजलैः निखिला सर्वाम् इला पृथ्वी पशिलां पञ्जयुक्तां कर्दमितां सृजन् जनयन नल: पृष्टः अवलोकित: किम्?॥७२७॥ सरलार्थ:- युष्माभिः अस्मिन् वने कस्निन्नपि देशे दमयन्ती गवेषयन, अविरलैः अश्रुजलैः अखिलां पृथ्वी कर्दमितां कुर्वन् नलः दृष्टः किम् / / 727 // ગુજરાતી:-તમોએ બધા આવનમાં દમયંતીને શોધતા નિરંતર આંસુઓ વડે સમસ્ત પૃથ્વીને કાદવમય કરતા એવાનને જોયો જ छ? // 727 // P.P.AC.Gunratnasuri M.S.