________________ OKENirgudelayengespasseogue श्रीजयशंखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ASIANRSANASANAParsaw e TA सरलार्थ:- कुसुमादिभिः विपिना तीर्थकृतां पूजा विहिता। तेन तदा उपार्जित पुण्यम् अस्मिन् भवे उदितमभवत् / / 956 // ગુજરાતી :- તીર્થકરોની પુગાદિ વડે વિધિપૂર્વક પૂજા કરીને જે પુરુષ ઉપાર્જન કર્યું તે પુરુષ આ ભવમાં તમો બન્નેને ઉદયમાં मा.uc५॥ हिन्दी :- तीर्थकरों की पुष्पादिसे विधिपूर्वक पूजा करके जो पुण्य उपार्जित किया था वह पुण्य इस भवमें तुम दोनों का उदय में आया है।॥९५६॥ मराठी :- तीर्थकरांची फुलांनी विधिपूर्वक पूजा करून जे पुण्य मिळविले होते. ते तुम्हा दोषांचे पुण्य वा जन्मात उदयास आले आ // 956 // English : .... had worshipeed the Trithankars with flowers etc and according the auspicious rites. Due to the meritorious deeds, they had attained this glorious life. तत्प्रभावादिदं राज्यं भवभ्यां प्राप्यताद्भुतम्।। अर्हतां तिलकाधानात् भालेऽस्यास्तिलकः पुनः / / 957 // अन्वय:- तत्प्रभावात् भवद्भ्याम् इदम् अद्भुतं राज्यं प्राप्यता अईता तिलकाधानात् अस्या: भाले तिलक: अस्ति॥९५७॥ विवरणम: तस्य पुण्यस्य प्रभावः तत्प्रभावः, तस्मात् तत्पुण्यप्रभावत् तत्पुण्यसामयात् भवभ्यां युवाभ्याम् एवम् अदभतं राज्य प्राप्याता अलभ्यता अईतां जिनेश्वराणांललाटेषुतिलकानाम् आधानात निक्षेपात् अस्याः वमयन्त्या:भालेललाटे तिलक अस्ति // 957 // सरलार्थ:- तस्य पुण्यस्य प्रभावात् वुवाभ्याम् इदम् अद्भुतं राज्यं प्राप्तम् / तीर्थकराणां ललाटेषु तिलकायोनात् अस्याः दमवन्त्याः . भाले ललाटे तिलकः अस्ति // 957 / / s a