SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ gRegardesawsreesrespeareraesed श्रीनयोग्यग्माविर्गचनं श्रीनलदमयन्तीग्रिम Releasudee B OUSERY ગુજરાતી:-- અને તે પુણયના પ્રભાવથી તમોને આ અદ્ભત રાજ્ય પ્રાપ્ત થયું છે, તથા તીર્થંકરપ્રભુઓને તિલકો ચડાવવાથી આ દમયંતીના લલાટમાં તિલક થયેલું છે./૯૫૭ના ' हिन्दी :- और इस पुण्य के प्रभाव से तुम्हे यह अद्भुत राज्य प्राप्त हुआ है, और तीर्थकर प्रभुओं को तिलक चढाने से इस दमयंती卐 के ललाट में तिलक हुआ है।।९५७।। मराठी:- त्या पुण्याच्या प्रभावाने तुम्हाला हे अदभुत राज्य प्राप्त झाले आणि तीर्थंकर प्रभूला टिळा चढविल्याने दमयंतीच्या कपाळावर टिळा प्राप्त झाला.||९५७|| English:- Due to his meritrious deeds, Nal had attained this splendocrous kingdom and Damyanti, had attained that emblem on her forehead beacuse she had made wonderful emblems for all the Trithankars. घटिका द्वादश तदा यच्च साधुः कदर्थितः॥ राज्यभ्रंशो वियोगश्च ततोऽभूद् द्वादशाब्दिकः॥९५८॥ अन्वयः- तदा यद् द्वादश घटिका: साधु: कदर्थितः। तत: बादशाब्दिक: राज्यभ्रंश: वियोगच अभूत् // 958 // विवरणम:- तदा तस्मिन् काले यद् बादश घटिका: साधु: कदर्थितः, तिरस्कृतः। ततः तस्मात् कारणात् बादशसु अब्देषु भव: बादशाब्दिक: राज्यात् भ्रंश: राज्यभ्रंश: वियोग: च अभूत् / द्वादश घटिका: साधोः कृत कवर्थनत्वात बादशवर्षपर्यन्तं राज्यभ्रंशः अभवता यमयन्त्या सह वियोगश्च अभूत् // 958 // सरलार्थ:- तस्मिन् समवे द्वादशपटिकापर्यन्तं सायो: कदर्थना कृता। तस्मात् कारणात् द्वादशवर्षपर्यन्तं राज्यभ्रंशः दमयन्त्या वियोगः च अभूत् // 958 // ગુજરાતી:-વળી તે વખતે બાર ઘડી સુધી સાધુને જે કદર્થના કરી, તેથી બાર વર્ષો સુધી રાજ્યથી ભ્રંશ તથા તમો બન્ને વચ્ચે વિયોગ થયો. 58 Juri Gun Aaradhak Trust P.P.AC. Gunfatnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy