SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ PRADABASAntarashastras श्रीजमशेस्वारसूरिविरचितं मीनलवणवन्तीयरिप AAYAARATI English :- In this way King Nal ruled the Kingdom for a thousand years and one lay his father who was a God came to him. वत्स त्वमसि किं राजा यद्विवेकमहाधनम् // एतैस्तैर्विषयस्तेनैर्मुष्यते पश्यतस्तव / / 893 // अन्वय:- वत्सा किं त्वं राजा असि। यत् तव पश्यत: सतः एतैः तः विषवस्तेन: विवेकमहाधनं मुष्यते // 893 // . विवरणम:- वत्स! किं त्वं राजा असिा यत् तव पश्यतः सतः अपि त्वाम् अनावृत्य एतैः तः विषयाः शब्याययः एवं स्तेना: चोरा: विषयस्तेना: विषयचोरा:: विषयस्तेनः विषयचोरः, महत्व तद धनंचमहाधनम् / विवेकः पवमहाधनं विवेकमहाधनं मुष्यते चोयत। यद्यपि त्वं पश्यसि तथापि त्वाम् अनावृत्य विषयचौरः तव विवेकमहापनं मुष्यतेतर्हित्वं कीदृशः राजा असि॥८९३॥ . - सरलार्य:- हे वत्सा त्वं किरश: राजा असिा यत् तव पश्यत: मतः एते विषयधारा: तव विवेकमहायनं मुष्णन्ति।८९३।। કે ગુજરાતી:- હે વત્સ તું રાજ શાનો છે કેમકે તારાં વિવકરૂપી ધનને આ વિષયોરૂપી થોરો તારાં દેખતાં જ યુટી રહ્યા છે.. // 88 // .. . हिन्दी :- "वत्सा तू राजा किस काहै? क्यों कि, तेरे विवेकरूपी धन को तोये विषयरुपी चोर तेरे देखते हुएलूट रहे हैं।"||८९३॥ मराठी :- "वत्सा तुकाव राजा आहेसात् पाहात असतांना तुझ्या डोळयादेखत है विषवरूपी चोर तुझे विवेकापी धन चोसन नेत आहेत."||८९|| English - He asked his son Nal as to what type of a king is he, was cannot control the bandits in him of sezual desired who are just looking away his walth of Intelligence and presence of mind. PLESSETTESENSEENEFITS PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy