________________ PRASA D श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PospagesmRASHTRAPage प्रेमग्रन्थिरपि च्छिन्ना, सदयेनापि मेहदा॥ करुणासव निस्त्रंश, संव्यानच्छेदने ऽपि का // 269 // अन्वय:- सदयेन अपि मेहदा प्रेमग्रन्थि: अपि च्छिन्ना। निस्त्रंशा तव संव्यानच्छेदने अपि का करुणा? // 26 // विवरणम् :- दयया सह वर्तते इति सदयम, तेन सदयेन सकृपेण अपि मे मम हुदा मनसा प्रेम्ण: ग्रन्थि: प्रेमग्रन्थिः अपि च्छिन्ना अच्छिधत। निस्त्रंश! निर्दय असे कृपाण तवसंव्यानस्यच्छेदनं संव्यानच्छेदनं तस्मिन् संव्यानच्छेदने वस्त्रछेदने अपि का करुणा? // 269 // . सार्य :- सकृपेण अपि ममहदा प्रेमवन्धिः अपि अच्छियत। तद हे निर्दव कृपाणा तव वस्त्रच्छेदने का कळणा? शीघ्रं वस्त्रं छेदया।२६९।। ગુજરાતી:- દયાળુ એવા મારા હૃદયે જ્યારે પ્રેમની ગ્રંથિને પણ છેદી નાખી, ત્યારે અરે નિર્દય ઉપાણી તને આ વય છેદવામાં શાની કરુણા આવે છે? aa269 हिन्दी :- दयालु हृदयवाले मैने प्रेम की ग्रन्थि को भी छेद डाला, तब अभि हे निर्दय कृपाण ! तुझे इस वस्त्र को छेदने मे करुणा क्यों आ रही है? // 269|| . मराठी:- माझ्या दवाळु अन्त:करणाने प्रेमाची वान्धी छेदन टाकली. पण हे निर्दव स्वा। तुला हे वस्त्र छेदण्यास कसली दवा येत आहे. // 26 // NE9595555 English :- Then he wonders as to why when he had made his heart, harsh and has decided to break the ganglion of love then why does his heart still shiver to cut off the garment. RPENSATRISAngreuseoQuTPSNAPRIS239Pagesmaussegusarguessageser@NARCOR Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.