________________ ANGRestauseogresenge Rate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANRAISARTANTRATHISRRIAL - विवरणम् :- एवम् इति च विलपन्ती विलापं कुर्वती सादमयन्तीकुल्याभ्याम् इव कृत्रिमसरिद्भ्याम् इव दृष्टिभ्यां नेत्राभ्यां पतयालुभिः बाप्पाणाम् अश्रूणाम् ओषा: समूहाः यायोधाः तै: बाष्पौषै: वनस्य गुमा: वृक्षाः वनदुमा: तान बनतुमान सिथति स्म असिथित् // 320 // सरलार्य :- इति विलपन्ती सा दावन्ती कुल्याभ्याम् इव नेत्राभ्यां पतयालुभि: बाप्पोप: वनवृक्षान् असिबत् / / 320 // ગુજરાતી :- એવી રીતે વિલાપ કરતી, દમયંતી નહેર સમાન પોતાની) બન્ને આંખોમાંથી પડતા આંસુઓના સહથી વનાનાં વૃક્ષોને સિંચવા લાગી. 320 हिन्दी :- इसप्रकार विलाप करती हुई दमयंती नहर समान अपनी दोनों आँखो से बहते आंसुओं से वृक्षो को सिंचने लगी। // 320 // मराठी :- असा विलाप करणान्या दमयन्तीने पाटातून पडणाऱ्या पाण्याप्रमाणे डोळ्यातून वाहाणाऱ्या अश्रृंनी वनातील वृक्षांना सिंचन केले. // 32 // English :- In this way Damyanti began to bring out her emotions and lamentation in the from of tears. And began to water the inves around with her overflowing emotions. 明明听听听听听听听听听听明明明明明 जलं विना म कुत्रापि, प्रज्ज्वलद्विरहानला॥ निर्वृति प्राप सा तसे, शफरीव शिलातले // 329 // अन्वय:- थथा तो शिलातले शफरी निर्वृतिं न शाप तथा नलं विना प्रज्ज्वलबिरहानला सा कुत्रापि निवृतिं न प्राप॥३२॥ विवरण :- यथा तसे शिलावा: तलं शिलातलं तस्मिन् शिलातले शफरी मत्स्यी निवृतिं सुखं न प्राप्नोति तथा नलं विना विरह: अनल:श्व विरहानल: प्रज्ज्वलन् विरहानल: यस्था: सा प्रज्ज्वलव विरहानला सावमयन्तीकुत्रापि सुखेन प्राप॥३२॥ - सरलार्य :- यथा तसे शिलातले मत्स्वः सुखं न प्राप्नोति तथा नलं विना विरहानतेन प्रज्ज्वलन्ती प्रज्ज्वलदविरहानला सा दमयन्ती कुत्रापि सुखं न प्राप / / 321 //