________________ SmSHARASHTRATHIRANSKARAM श्रीजयशेखरसूरिविरचितं श्रीनालदमयन्तीचरित्रम् ISBosseDRAMRAPARINTRIPeng ने मराठी :- पाने, फुले, व फळांनी युक्त आम्रवृक्ष नलराजा आहे, आणि मी त्या फळांचा जो स्वाद येतला तो राज्यसुखाचा भोग आहे. // 31 // Sa English - She comes to a conclusion that the leaves, flowers and the fruits of the mango tree is King Nal in that form and the taste of fruits is the taste of the happiness found in the kingdom. वन्यगन्धगजेन्ण, यश्चासावुदमूल्यत॥ स एष नैषधेर्दैवा- द्राज्यविभ्रंशविप्लवः॥३१॥ अन्वय :- बन्यगन्धगजेन्द्रेण यश्च असौ उदमूल्यत / सः एष: दैवात् नैषधे: राज्यविभ्रंशविप्लव: // 31 // विवरणम्:- बने भव: वन्यः। गन्धगजानाम इन्द्रः गन्धगजेन्द्रः वन्यबाउसौ गन्धगजेन्द्र: च. तेन बन्यगन्धगजेन्द्रेणं बन्यमदोन्मत्तहस्तीन्द्रेण यच असौ आम्रवृक्षः उपमूल्यत उत्रवातः सः एषः दैवात भाग्यात निषधस्य अपत्यं पुत्रः नैषधि: नल: तस्य नैषधे: नलस्य राज्यात विभ्रंश: राज्यविभ्रंश: राज्यभ्रंशात विप्लव: राज्यभ्रंशविप्लव: अस्तिा॥३१॥ सरलार्य :- वन्दमदोन्मत्तहस्तीन्द्रेण वदच असो आम्रवृक्षः उत्रवातः स एष: भाग्यात् नलस्व राज्यविभ्रंशविप्लव: अस्ति। वन्यगजेन आम्रवृक्षस्वोन्मीलनं दुर्दैववशात् नलस्व राज्यभ्रंशनमिवाऽस्ति।।३१४॥ ગુજરાતી - જંગલી ઉન્મત્ત હાથીએ જે વૃક્ષને મૂળમાંથી ઉખેડી નાખું, તે દેવયોગે આગલરાજનો રાજ્યથી જ થવાનો ઉપદ્રવ पी. // 14 // हिन्दी :- जंगली हाथीने जैसे वह वृक्ष जड सहित उखाड दिया वह देवयोग से नलराजा का राज्य से भ्रष्ट होने का संकेत है // 314 // मराठी :- जंगली हत्तीने तो वृक्ष मुळासकट उपट्न टाकला. तो देवयोगाने नलराजाचे राज्य भ्रष्ट होण्याचा संकेत आहे. // 17 // English: The wild and fanatic elephant who had uprooted the tree meant the downfall of Nal. Means he had lost the kingdom to his brother Kubar. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Truse