________________ Our ORRENSATISRORSHASHBA श्रीजयशेम्बरसरिविरचितं श्रीनलदमयन्तीचरित्रम SARASHNPATIABORATRINAgaswag ar मराठी:- हे भगवन्। पूर्वजन्मी मी असे कोणते कर्म केले? की ज्यामुळे मी असे समृद्ध राज्य मिळवून हरलो, आणि नंतर पुन्हा ते . राज्य मिळविले. 11897|| English - King Nal asked him as to what immeritable deed he had commited in his past life to have lost this kingdom after achieving it, then again achieved it. 筑弱骗骗骗骗骗骗骗骗骗骗骗骗骗骗罪 - गुरुरुचे शृणुक्ष्माभृता जम्बूद्वीपेऽत्र भारते॥ अष्टापदगिरीन्द्रस्य महातीर्थस्य संनिधौ / / 898 // अस्त्यनालोकितारातिसगरं सङ्गरं पुरम्॥ मम्मणस्तत्र भूमिभृत् देवी वीरमती प्रिया॥८९९॥ अन्धय:- गुरु: ऊचे हे माभृत्! शृणु। अत्र जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौ // 898 // : अनालोकितारातिसारं सारं पुरमस्तिा तत्र मम्मण: भूमिभृत् अस्ति। तस्य वीरमती प्रिया देवी अस्ति / / 899 // विवरणम्:- गुरु: ऊचे वभाषे. हे मां बिभर्तीति क्ष्माभृता नृपा शृणु - आकर्णय। अत्र अस्मिन् जम्बूद्वीपे भारते देशे गिरीणामिन्द्रः गिरीन्द्रः। अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, गिरीणामिन्द्रः गिरीन्द्रः अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, . तस्य अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौसमीपे - अरातीनांशत्रूणां सङ्गरः अराति सजः। अनालोकित:आरातिसारः यस्मिन् येन वा तत् . अनालोकिताराप्तिसङ्गरम् अदृष्टशत्रुयुचं सारं नाम पुरमस्तिा तत्र मम्मण: नाम भूमिभृत् नृपः . अस्तिा तस्य वीरवती नाम प्रियादेवी वर्तते // 899 // सरलार्थ:- गुरुः बभाषे - राजन्। शृणु। अस्मिन् जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्व महातीर्थस्य समीपे संगरं नाम नगरमस्ति। तत्र卐 अरातीनां युद्धं नाऽवलोकितम् / तत्र मम्मणः नृपः अस्ति। तस्य वीरवती नाम प्रिया देवी वर्तते / / 899 // Os95555555555 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust..